पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 अत्र च दशके यजुरुपनिषदश्चतस्रः | समेषनिषदौ दं; अथवोपनिषद- स्तिस्रः ; अणुपनिषदेका। चतसृषु च शुझयजुरुपनिषद द्वे ; अश्ये हे कृष्ण यजुरुपनिषदौ ; कठशाख। हि कृष्णयजुर्वेदीयेति । तत्र आदितः पारम्पर्येण प्राप्त शखअपेक्ष्य आदित्यदभेनवं प्राप्तायामग्रानामभिधयां शुक्लयजुचशाखायाम द्रा तिशयादिब आधतयोतन्निवेशेनाभ्यसामन्तर्निकोपः कृतोऽस्ति । 'वेदानां साम वेदोऽसी' ति प्रसिद्धस्य साम्नोऽनन्तरं यानं दित्सव इव तदुर्थनिषद्वयम् उ५धे पन्यरुपेण परिकल्प्य तन्मध्ये न्यवेश्यत तदभ्यः ।
 आसु च दशवर्थवर्णनमरणियुतरो तरसंश्लिष्ट शुभावमान संलक्ष्यत इति च श्लाघनीयक्रमनियममिथम्भूतमिदं दशकं व्याख्यानपच्यस्यानादिभिः शःखोपश वहितप्रचारं प्रगैरकारीत्यध्यवसीयते । तदिदं दशोपनिषदर्थमारोदरेण संजिघृक्षाम-

उपनिषदशके अर्थनिरूणक्रमः

 तत्र सर्वप्रथमपरिणतायां संहितान्तर्गतायामीशोपनिषदि प्रथमस्य परमाम नियाम्ययम् , अन्र्तर्वहिताप्तवम्, तपृष्ठवमित्याद्युपदिश्य तथैव सा घसघृ. कर्माचरणानाचरणसनाथय तदनुग्रहेण तकल्याणनामरुपदर्शनेनाखिलकल्मष नई रणे . नासृनप्राप्य तन्नमः प्रायरुपं निश्रेयसं न्यपि ।
 तत्र मध्ये, ‘नैनद्देव। आनुवन् पूर्वमर्थन् ’ इति देवनामापि स दुष्प्राप इत्यत्रचि । ओमिति प्रणवेन तदनुसंधानमदर्शि । ‘यत्ते रूपं क्रव्याणतमम्' इति चादित्यमण्डलान्तर्वदिव्यमङ्गलविग्रहानुसंधानमसूचि। अन्ते १धमामिषार्थना मन्त्रश्च पटनाः । अत्र पूषादिपदानि न मुर्थाद्यर्वाचीनदेवभ५राणीति यद्यपि विशेषज्ञानां विवेको भवितुमर्हति, अथब्थापनखुदीनां न भत्र । प्रयुन सकर्मचरणस्य, अन्नकर्मनिवृत्तेः, अध्यानम्य चामृतवसाधनस्य निदुष्टकरणकैले . बरनिर्वर्तनीयतया तरकरणमहाभूताधिष्ठानृणां देवानां प्रसादमतरेण तसं तिर्भ संभाव्यत इत्यधदग्रमेव सर्घदंताशीकरणमानि बिभायानीत भयेन। एवं ततद्देवतान8धमवस धिगम्य मुमुक्षौ प्रयतमाने तभनुग्रहीतुं केनोपनिषदवततार । उपदिदेश च,