पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 यैरिन्द्रय चर्चशी; स परमामा निःश्रेयोऽस्ति, तेषां सर्वेषामपि स एक व मुख्यः प्रेरक इत्येवं बुद्ध्या नियनमनुवर्यसाम् ; अलं ततदिन्द्रियदेवानां पृथग्भूतनमुपामनप्रयासेन परमात्मनः पूर्णग्रहणाभिमानपुरस्कृतेन । न हि कश्चिचक्षुषा सुबहु संस्कृतेनापि गन्धं प्रभुमलम् । अतो नेन्द्रियाणि वशक्तिमतिक्रम्य प्रणो- प्रहणमाधास्यन्ति ; नतरां पूर्णम्य । न च परमात्म परिच्छिन्नप्रभावः, यस्य पूर्णग्रहणेऽभिनिविश्यते। न चेन्द्रियाधिgतरोऽपि देवः स्वतन्त्राः, किन्तु सर्वथा तस्मिन् परस्त्रिनेत्रत आयतन्ते । तदिदं निदर्शनेन निरूपयामः । ये खस्विनिवाद्रिः भूम्यन्तरिक्षद्युलोकाधिपेक्षय, तेऽपि न तस्य संकल्पमन्तरेण स्वयं किञ्चित् परितुं पयन्ति । तथा हि सर्वदेवसंभावनीयेनोकृटेनऽऽकरेिण तेन कदाचित् प्रादुर्भूतेन तृणं निक्षिमं नाशक्नोद् दधुमतिः; न चालयितुं वायुः । एवमभ्योऽपि । तत् सर्वान्तःप्रविष्टः स एकः सर्वथोपास्यः । नूनं न स कस्येन पार्थते करणैरधि- गन्तुम्, अथापि न स सर्वोतमना दुहः । स च वननाम सुखं बननीयः । तेन सर्व संपत्स्यत इति ।
 अनेन चोपदेशेनेदमध्यस्माभिरथिगमन्यम् – परमारभन्यनुकूले तद्भकौ प्रयतमान में कश्चित् प्रतिकूणे भवितुमलभविष्णुः। यथा हि सर्वलोकशरण्यं राघवं विभीषणे शरणं गते प्रातिकूल्ये प्रवृतः सुग्रीवोदयः तमुहम अपि न प्रचिकीर्षितं केतुं प्रबभूवुःतथैव सर्वे अपि देया । भगवद्भक्कम तकूल्ये अगभग इति ।
 लोके भवैषामपि जतूनां संभावितेषु केशेषु मरणक्लेशो महिष्ठः । अतस्तस्य यो विधाता, तत्र सर्वे विभ्यति । स च मृयुः। सोऽपि भगवंपरतन्त्रः दुसरू रूभनीयशेम नदुपासकमहारुमानुषन्थिवर्गेऽपि (नचिकेतसीव) निपशधधृ”ि स्वस्य सर्घदा रोथ५मान इति नचिकेतोपाख्यानयाजेन छोपनिषत् भुक्तकक्ष्माह । यमर्थ थमः त्रयमेवैत्रमह, - ब्रह्मक्षत्रादिसर्वप्रपञ्चकथमोदनं भक्षयतो देहं दध्यादिक्षदुपसेचनोभवम् चराचरौदनचरणं स्वादु निर्वर्तयन् घ्यमपि भक्ष्य एवं भवामीति अहं हरिगुरुवशगोऽस्ति, न स्वतन्त्रः । तेने गुरुगोपदिष्ट। विथैव मामधि तारयति । सर्वाणिमारणप्रवृत्तो मतो ऽहं न भगतं वेणीति केचन मन्ये ।