पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(लोके पुंसां महोऽमदो व। नूनं तदधीनः)। कतं दमदं देवं मदन्यो धातु- अर्हति । विवेकिनश्च कथं गदः? (केनोपनिषदुक्त.) बाण्यपीन्द्राय वायेऽपि, अहमपि ततो विभीमः । भयादस्याग्निस्तपति भयात् तपति , भदिन्द्रश्च वायुश्च मृयुर्धावति पचम इति नववित् वेद । सूर्यदेन्नापनादिव्यापारो नियमितः मृत्योश्च मे माणदेशं प्रति धवनं व्या र ' इति । एवमिहोपनिषदि मृयुना आदियदिदं प्रागेव नचिकेताः प्रजानन् तमेवाभिमुखीकृत्य निशमlह स्म – 'स्वर्गे लोके न भयं किञ्चनास्ति; ने तत्र स्वम् ; न जरया बिभेति ; उमे तीर्थ अशनायापिपासे शोकातिगो मोदते स्म्र्गलोके ' इत्यनेन, ‘अपहत्य पानभन्ते स्वर्गे लोके ज्येये प्रतितिष्ठती' ति केनोपनिषदन्ते दशैते मुख्यस्त्रणं दुःखसं, भेने अप्रस्ते अनन्ते अभिलापोपनेथे मृयोरधिकरलवलेशवैधुर्यम् । ईशर्मार्गपासश्च योगेन, योगश्च केनोपनिषपन्तेन्द्रियादिवशीकरणमधून कर्तव्येन वशीकार्थकाष्ठ भूतविग्णुवशीकरणेन । स च विष्णुः पूर्वं बननान्न व्यपदिष्टः सौलभ्याथ सौंस्यापि हृदयकुहरं समाश्रित्याङ्गुष्ठमात्रे ऽवतिष्ठते सह स्यामना । तदुपासीौ मन्त्रश्च प्रणय इति प्राच्योपनिषद्यप्रभुभमिह त्रिनृतं किञ्चित् ।
 अथ प्रश्नोपनिषत् अननोपनिषत्संगृहीतमर्थं विवरीतुं प्रावर्तg । पूर्वत्र हि, सर्वजगतोरणवं यत् परमलिनो मुन्यं सर्वैरुपासकैरदसीयाशेषमहिमाधिगमथ कृते अयशविज्ञेयमत, न तल त्रिशदमभ्यधायि । मामजीभनोवैलक्षण्यमपि कोपनिषदि केवलं मात्रया प्रदर्शीि, ‘न जयंत म्रियते व ', 'अध्यामय- गाधिगमेन देवम्' इति । वशीकर्थेषु वदिषु प्राणस्य प्राधान्यं ततो नज्ञनि । उपासनकरणभूते च प्रणवे एकत्रिमात्रतोयेन फउभेद इत्यादि च नैवावधि । सर्वमिदं सम्यगुपदिश्य, मुम्यमाणस्य स्वर्थ प्रभूतदयपुष्टये च अशितपीते स्वीकुरतः तजणनिर्वर्तन संबंधपऽमेिं सह जनाग्निना जगरणप्रतिपादनेन तत्रभ१मत्रगमध्य, पञ्चशतल ज्ञवमुपपद्य लक्षण परम प्रणवेद्य प्रकृष्टमाश्च प्रतिपादकं प्रत्यपीपददियमुपनिषदिति ।
 एवं, ‘यः पुनरेतं त्रिभवेण औमित्येतेनैवक्षरेण परं पुरुषमभिध्यायीन इति प्रणवरूपाक्षरेण परमामवेदने प्रस्नुते, मुण्डकोपनिषत् स्वयममेनाक्षरेणाक्षरविद्यां