पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काश्चिदुपदेष्टुमुदद्युयुजे, 'येनाक्षरं पुरुषं वेद सत्य' मिति । प्रगधरूपवाक्षरम्, 'सर्वं वेदा। धत पदमामभरन्ती' युक्तरीत्या वेदादिसर्वविघनगर्षर्, एतद्विचा च पशपरभेदेन द्वयी, यतः परोक्षज्ञानरून् अत्रणादेः परं तदपरोक्षज्ञानमिति विवेचयामास । प्रागुक्तं ब्रह्मणो जगत्कारणवमभिन्ननिमितपादनवर्षम्; ऊर्णनाभिधळ उपादानभूतचेतनशरीरकं सत् खरुदक्षरमिदं कथं सृजन् स्त्रयमुपादान मपि भवतीति दर्शयामास, 'यथोर्णनाभिः सृजते गृह्यते चे' ति । तत्र च दृष्टान्तैः कार्यकारणयवैलक्षण्यम, एकरूयादपि कारणाद् विचित्रानेककार्योयतिय गमयामाभ । दृष्टानत्रयदर्शनेन च ईश्वरः, अचित्, चिदिति तत्त्रयं संभूतं कारणं कार्यश्चेति स्चयामास । यत् तत् कवयो वेदयन्ते, तत्र स्थाने परमं पुत्रं प्राप्तस्य प्रश्नोपनिषदुक्ता मुक्ति‘, ‘निर्लनः परमे साम्यमुपैती' ति परमसाग्यरुपेति विशदयामास । वर्भ त्रैविध्यमुपचर्य कम्यक्प्रवणानां छिन्नभिन्नसच्छिद्रप्लमसमारुढानां सागरस्येव दुकरं संसणस्स तरणमिति निष्कामकर्मनिष्ठामुपदिदेश । शरीरधूने मित्रसतोदंष्ट्रः पक्षिणोः सख्योर्मिथो वैलक्षण्यञ्च व्याचचक्षे । एवमक्षरमन्त्रकरणिका अक्षरश्नलगोचर विद्य काचिदिह विशदमुपदेशि ।
 माण्डूमयोपनिषत पुनः प्रणवस्याम्यैकाक्षस्वेन प्राधर्णितस्य अकार-उकार- मकरू वर्णत्रयामयर्धमात्रामाकनादनिस्कवम् , एकैकाक्षरस्य अनिरुद्धदितर व्यू’परम् , ततदुपासने फलविशेष , मुकये पर्खमुदेवसनश्च गूढं जीयस्य जागस्वनसुषुप्तितुरीयदशभेदप्रदर्शनमुखेन संक्षिप्यैवोपक्षिय सुबहु प्रपदव्याख्यानं । व्यधितेति क्रन्यम् ।
 'एवं प्रणवे यत्र अन्तरविभागानामर्थविशेषणाच्च विशदमवगमो मण्डू भय, तैस्रीियोपनिषद् तव अंक-उक-पैकरसंहित/रूपतां प्रणयस्य दनूिनां मनसिकृय संहितोपनिषदं प्रतुय, प्रणदनम् व्याह्नीनामप्युपासनमन्त्रयमुदीर्य प्रणदमिमं सवेकमङ्गतया प्रक्रम्य कर्माणि च प्री, मुटुकोपनिषदि गदितं परममभ्य माण्डूव, आनन्दमयो वानन्दभुक् ’ इयुक्तार्थशोधनेनोपपादयितुकामा आरन्दमथविद्यां प्रस्तुय आनन्दमीमांसामर”. अतिशयितमानुषानन्दप्रक्रमेणानवधि अतिशयगनन्दमयथाऽऽनन्दं निरूप्य, मुक्ते जीवः परमसभयमाप्या जगद्यापारेऽपि