पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापरितुं पारयेदिति मा कश्चिन्मंस्तेति जगत्कारणस्वमसNधारणमत्रमणशविशेषेण विज्ञानभयादपि व्यधर्तमनं भृगुलीमुखेन प्रतिपद्य भोगसाम्यमेव परमसाम्यमिति व्यनक्ति स। यस्तु तैश्रीियोपनिषदि द्वितीयः प्रश्नः नारायणोपनिषदस्य, स योगिनां पञ्चकालिकीमादिकप्रतियां निरूपयितुमिव प्रवृदः, ‘क्रियाक्तः श्रोत्रिया ब्रह्ननिष्ठः इति मुण्डकोपनिषदन्ते स्पृष्टं कर्मणमावश्यकत्वं प्रदर्य अन्ते पूर्व पनवत् आनन्दमयनिरूपौदर्यमामनेऽपयत् ।
 ऐतरेयोपनिषत् पुनः, ज्ञानमेव बळ्ळूरुमनन्दः इति सिद्धान्तं सूचयितुं साधेश्याभावे संपूर्णानन्दपसत्तिविरहात् प्रज्ञानशक्तिं निरुरूपयिषुः प्रज्ञानत्रश्नबिद्य माहत्य, नानालोकलुष्टिमभिधाय, तिर्यक्षु गवामश्वनद्यतिशयमभिसंधायततशी न्द्रियदेवतानां पूर्ण कार्यकरणकौशलवैकल व्युयाथ, ऊर्चप्राणिनां पुरुषाणां प्रकर्षे तत्र तत्र दिव्रयदेवतानां ब्रह्मणश्च पूर्ण प्रवेशञ्च प्रस्थाप्य, दर्शनश्रवणादीनां बल ज्ञानानां संज्ञानविज्ञानप्रज्ञानादीनां मानसज्ञानानव भूमानं प्रतिपाद्य, एवम्भूतभने अम्भूतश्च सर्वे प्रपद्ये प्रज्ञानचक्षमतिष्ठितं विदन् प्रमानुगृहीतः सर्वान् कामानो तीरणाह ।
 एवं तद्वदष्टावुपनिषदो दृष्टाः । ता इमा अनतिविस्तृतः केवलमेकैकं विद्यानिरूपणेदपराः। अथ पुनर्विस्तृतं छान्दोग्यम् , तोपि बृहच्च बृहदारण्यकम् । तत्र मुमुक्षाणामधिकरुचिरुममालोच्य बढ्यो भक्तिविद्यः प्रस्तूयन्ते परं पु+ मधिगमय्तुिम् । तत्र सर्वासां प्रणवस्रावण्यमनुरुध्य, यथा माण्डूक्यात् प्राच्य उपनिषदः अखण्डप्रणवम्, यथा च माण्डूक्यं सचण्डप्रणवम् , तथा द्वयमपि प्रणथं परिगृ, सामवेदनिविष्टतया स्वस्य, सामनिविष्टं प्रणवमद्य साभभत्थतः भृतोद्रथवयवं प्रणवं प्रप्नुयैवमाह – एवं भूतानां पृथिवी रसः ; निराधारं प्राणिनां निवासो हेि न संमन्यते । पृथिव्या आपो रसः ; अपामभावे हि पृथिवी नमनं लभते, न च फलय कश्यते । अपामोषधयो रसः; तदर्थवत् तसाम् । ओषधीनां पुरुसो रसः; ओषधीभ्यो अन्नम् अन्नरसमयश्च पुरुष इति । पुरुषस्य बाग् सः (अत एव हि पुरुभयष्टिं वर्णयन्ती श्रुतिः; ‘आपः पुरुषवाचो भूत्वा स्मुत्थाय वदती' ति वाल्यापरं सह दर्शयति) व्यक्तवन इति हि पुरुषाः परन्।
 (ii)