पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०

अतिशेते इति। एवमुपवण्यं, वचः ऋग् स, ऋचः साम रस, साप्त उद्गीथो सः ईत्यचकथत् । तेन पृथिव्यां जन्म भेजुषां पुरुषाणां परमं संपद्य मिदम्, यत् त्रसामोदंथाध्ययनं नामेति प्रतिवेधयति । योऽयमुद्रोथः प्रधान- भूतः तसिन् पुरुसोपकरणेषु वगादिषु प्रधानस्य मुख्यप्राणस्य दृष्टिम्, स्वयं सामवेदनिविष्टतया नना सामोएसनविधाश्च विधाय, प्रणवाद्यैक्यमभिधाय, ‘ओझर एवेदं सर्वं ‘मिति सारभूतं प्रणवं प्रशंसति । विदधाति च परस्तात् । मधुर्विधीर्मुक्तिविद्यः। अधिकविद्यविधानव नूनमसधारणं छन्दोग्यस्येत्यन्यत्र । दर्शितमित्यलं पिष्टं पिथं ।
 अथ बृहदारण्यकम् । मन्त्रदशषिगतोचवधपद्यकर्मवेयमग्रयपोहनेन मानसकर्मानुष्ठाने व्यापारयितुं प्रवृत्तमाग्पकमादौ परिचितकर्मानुषपन्थिष्वेव झांन्धि दृष्टिरुपान् मानसख्यापरान् विविधं फलमुद्दिश्य विदधातिं, यासां खलु दृष्टीनां कर्मानुबन्धिनीनां कर्मवीर्यश्चतस्त्रं फलमिति ब्रह्मसूत्रे साधारण्येन निणयि। लोके हि राजाद्यः प्रजाभिः इन्द्रः चन्द्रः इति प्रशस्यमानः तथोकृष्टदृष्टचैव तुष्टः फळे प्रयच्छतीति प्रत्यक्षम् । तथेह फलं दर्शयति श्रुतिः । तेन अयथावस्शित तदाशेषज्ञानसैव तावफलरुभकवे, साक्षात् ततपशततोचरं यथार्थज्ञानं विमृतेति श्रद्धाऽपि संधुक्षिता भवति । अनया सर्वाण्यसाधारण्या सरण्या प्रवृत्य बेतनिकेषु कर्मसु विशिष्टतया विथुनं वाजिमेधमेव गृहीत्वा तन्न यागान्तराण्यपे यातिशय यदायःतत्राश्वेऽपि अनादपि च दृश्यभावे वीर्यचरणे न सिद्धयतिशय इति दृष्टिविशेषम् प्रस्तौति प्रथममिदम् । तत्र प्रथमतः अत्रज्ञ परिचितानामन्नरूणामेन दृष्टिम्, ततो ब्रह्म प्रति पुरुषमनेतुं प्रचष्टिञ्च विधथ, जलज्ञानपरिकारतयJऽपेक्षितेषु प्राणस्य प्रधन्य, आन्तमुपनिषदि प्राणप्रस्तावस्य करिष्यमाणतथा च, छान्दोग्य स्वयमयुद्गीथमुपादाथउदातरि प्राणदृष्ट विधानादि प्रपञ्चयति ।
 एवं ब्रह्मदृष्टविधनेन ब्रह्म प्रस्तुत्यथ साक्षादेव सामान्यविवेकविशेषोपदेश मुखेन तन्निरूपयति । तत्र जगकारण मुमुक्षुसामान्यावश्विज्ञेयतया, लग बुशवानभवस्य यागशरीरभावायसस्या, ‘आमैवेदमग्र आसीत् ' इलेख तनिरूप