पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११

यितुमारभते । सामान्यसृष्टविशेषसृष्टि-अतिशयितस्रारंभिधाय, ‘आमन इहोषा- दानवं नाSSत्य अचेतनप्रपश्वादिरूपेण परिणामात्, किं , अव्यक्तःशरीर कमकी दिति परमारमानुपवेशेन लिशिष्टमपि तु विशिष्टमेवावतिष्ठत इति मुमुक्षुभिः, अहं ब्रह्मास्मीति विशिष्टोपासनमेव कार्यमिति सवोंपसनसरणिं शिक्षयति ।
 अथ केनकठादिदर्शिनरीत्य सर्वे देवसाम्तनिम्न इति, तश्च कर्म:यग्रन् स्वं लोकं नयन्यः स्वपरिचणरूपेषु परश्शतेषु व्यशरेषु प्रेरयन्यः परां कुर्वन्ति, तदर्थमेव ब्रह्मविद्यप्रवृतिमपि निन्धन्तीति, तासामपि परमारभतो भिय नाविकं प्रयूहविधानप्रगल्भयमिति वोपण्ये तद्देवताप्रीणनकुदकमेचरणः पराधय आम- विज्ञानपूर्घकानन्तफलपर्यवसायिनि प्रकृष्टे कर्मणि प्रवर्तयति ।

वेदनोपसनीनानामैक्यस्येतोsधिग्रमः

 यथैवं पूर्वोपनिषदुद्दिष्टानामेषामर्थानाम्, एवमस्यापि कस्य चित् निखिल निगमशिखरहृदयकुहरनिग्रहस्थानर्बल्यार्थस्यायी वैशद्यमत्र विधित्सितमित्यतोऽपि विशिष्यत एतत् । तथाहि --
 सुदूरपरिश्रमसंपादितस्य, थिरम्, इदमित्यभिमतस्यापि सर्वस्य फलस्य आदि- मध्यान्तेषवर्जनीयं दुःखानुषङ्गमनुक्य विरज्य विशिष्टं फलमविच्छद्भिः अनन्त स्थिरफनम्ननिधग्रमधिगच्छद्भिरपि यथावदुपायानुष्ठानवैयध्यविरहे न समीहितं लभ्यत इति मुक्तकण्ठमह, (३-४-१५) ‘अथ यो ह वा अस्माल्लोकात् स्वं लोक मदृष्ट बैौति, स एनमविदितो न भुनक्ति, यथा वेदे। वाऽननूक्तोऽथद्व। कभीकृतम् इति । भगवद्भदनविधुरान् भwभन्न परिपालयतीत वदताऽनेन वचनेनान्यद् रहस्यं व्ययते, यत् खलु भगो भाष्यकृता वाक्यकारवचनादि साक्षीकृत्य, ‘वेदन मुपासनं स्यात्', ‘उपमनं स्यात् भुवनुस्मृति ’ रिति वेदनध्यानैक्यं स्थापया , “ सेयं स्मृतिर्दशनरूपा। प्रतिपादिते " त्यभाषि, तदन वृहदारण्यक एवेह विद्युषा स्योरिव शेरपि व्यतिरेण वेद्यते । अत्र हि, अदृष्ट फेति चेत् , एनमवि हितो न भुनक्ति परमामे ? ति दर्शनवेदनयोरैक्यमभिसंधीयते, तथा समनन्तरमेव आसाममेव लोकमुपासीते ' ति वाधयेनोपासनैवयम् ।