पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२

प्राणाविपदकरूपपरिकरप्रख्यापनम्

 ईशदर्शनसमानाकारेषसनरूपवेदनसंपतये पुरुषेण करणकलेवरे स्वायते करें । तत्रेन्द्रियादीनां वशीकारप्रकाश्च रूपकविन्यासेन सुनिरूपिसः कटुवल्लोषु, आत्मानं रथिनं विद्धि शरीरं रथमेव च। इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोच रान् ।, 'इन्द्रियेभ्यः परा / ह्यर्थाः’, ‘ यच्छेद् वङ् मनसी प्रज्ञः’ इतीति निश्चप्रचम् । तत्रान्यदपि किञ्चिदखियोपनिषदन्तर्निगूढमधिगन्तव्यम् । यथा - ईशोपनिषदि, ‘संभूतिय विनाशच' इति संगृहीतं करणनियमनम् । तत्र कानि करणानि परमामवेदने प्रधानानीत्यत्र प्राणमनोवाक्चक्षुश्ओोत्राणीति भृतयोऽध्यय सन्ति । अत एव केनोपनिपटुक्रमे, ‘केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः पैति युक्तः । केनेरितां वाचमिमां वदन्ति चक्षुःश्रोत्रे क उ देवो भृगक्ति ’ इति पवेम एव परिकराः प्रादीषत । कठोपनिषदि तु सामान्यतः सर्वेषामिन्द्रियाणां मनसनाथानाम् अमनः शरीरस्य प्रमपुरुषस्य चे ’शी कार्यत्वभवेदि । अथ प्रश्नो पनिषदि, (२) ‘वाकानश्चक्षुः श्रोलच । ते प्रीताः प्रणे स्तुवन्ति’ इति, ‘या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि । या च मनसि संतता शिवां तां कुरु गोक्रमीः' इति च पठेवैतानि प्राधान्येन निर्देशित । नूनं (हैतिरियोपनि- षदि भृगुवल्य) लक्षणमुखेन ब्रह्म दर्शयिष्यम् वरुण, अतिप्रसङ्गादिदोषरमिदं । सलक्षम् । इतो अन्न यथावन्निर्धार्यं तपसा, ‘किं तत् स्या' दिति, इति तदुपयुक्तो पकरणशुद्धमपेक्षितमुपदेप्तुमेव अणादिपञ्चकमिदं पुत्राय भृगवे प्राह स, ‘ अने प्राणं चक्षुः श्रोत्रं मनो वाच ’ गिति । तत्र परिष्करे भष्यसयाविकरणपूर्वमिद- मवेदयम् । यत् पुनरन्नमेकमधिकं तत्र, तत् बृहदारण्यकश्यमाणरीत्या शरीररूपं परिक्रमभिप्रेयेति च तत्राभ्यधाम ।
 एवभूतस्यास्य पदकयोपयोगप्रकारमैतरेयोपनिषत् विशदमुदैय। तथा हि तत्र आरक्षकभागत् आकनेऽध्याये अन्ते, – ‘अनकाममारो देवस्थः । तस्य वर्णादिः । श्रोत्रे पक्षसी । झुशी युक्ते । मनः संग्रहीत । तदयं प्राणोऽधितिष्ठति । तदुक्तमृषिणा, ‘आ तेन यतुं मनसो जवीयसा निमिषधिज्ञ धीयसे 'तिं ’ इति । अस्यायमर्थः – सकदुष्कामक्षपणतया काममर एव भवन्