पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३

अकाममारविलक्षणोऽयं परदेशगोचरतया तयापकतया च देवस्थ इति कथ्यमानो । भक्तियोगः । तस्य वागादिपञ्चकाधीनः प्रचरः । तत्र वाक् ईशदण्डःश्रोत्रे चक्रे, उडुपी युयौ वाहैौमन संग्रहीता, प्रणोऽधिष्ठाते' ति । एवमत्र प्रथमाधान्यत्र प्रभावितमस्ति ।
 छान्दोग्येऽभ्येतस्य पावकस्य प्राधान्येन निर्देशे लभ्यते, यथा आदौ (१-२) संक्चक्षुःश्रोत्रमनभाणनां ग्रहणेनोद्धविद्या विसृष्टा । परंतु प्राणेऽपि प्रणवायु- प्रवेशपकरणे प्राणपदप्रयोगदर्शनात् नासिक्यः प्राणोऽपि प्रतोषं प्रापितः । अन्ते च मुख्यप्राणस्य मुख्यत्रमथोषि । अथ द्वितीये (२-७, ‘प्राणेषु पञ्चविधं सामो पासीते' ति प्रस्तुय पञ्चकमिदमदर्शि । तत्र प्राणपदं प्राणपरं शाङ्करभाष्यानुरोधे ; अथाप्राज्ञष्यत् नैवमभापिष्ठेयत्र कारणं परिष्कारे प्रादर्शयाम | न केवलमेतां । परोवरीयांसि वा। एतानी । ति पञ्चानामेषां परस्वे सति वरीयस्त्वमपि तत्र प्रस्थापितम् । अथ तीये (३१३, 'तस्य ह एतस्य हृदयस्य पञ्च देव सुषयः’ इति हृदये सृषिपञ्चकमुपतय, ते वा एते पक्ष बझपुरुषः स्वस्य लोकस्य द्वारपाः’ इति वक्ष्यत् मध्ये आणापानस्यानोदानसमानान् चक्षुर्वावोलवायु मनांसि च सुविसंबन्धितथा दर्शयत् पश्वकमभयं कञ्चित् प्रक्षयामास । चतुर्थे (४-३) संविधायासु, प्रणमेव बगण्यति, प्राणं चक्षुःप्राणं श्रोत्रम्, प्राणं मनः इतीदं पवकं गृहीत्वा प्रणम्य संदगत्वं शशंस । पञ्चमे च प्राबेवयं वाक्चक्षुः ३अत्र ननोभिः प्राणस्य कलहमन्ते पराजितानां प्राणाधीनथिनिविवेकश्च वर्णय पञ्चकमिदमेत्र निर्दिदेश । एवमत्र वैश्वानरविथायामग्निहोत्रमभवितनृसिवर्णनावसरे पञ्चकमिदमुवाद । एवमुपनिषदतरेष्वपि द्रष्टव्यम् ।
 यथेम उपनिषदः सर्वेष्वपि करणेषु प्रस्तोतव्येष्वपि पश्वेगानि प्राधान्येन परिगणयति, तथा हदरण्यकर्मषि । न केवलमेतावत् । तेषां कार्यविशेषमपि गृणाति ; तेष्विदमिदं प्रधानमिति विवेकमपि विस्तृणाति । तथाहि - (३-३) उद्गीथविथ पक्षकमिदमुपन्यस्त ६; प्राणमपि सह, यथा । छान्दोग्ये । अनन्ता- बालणे (-४) च, ‘प्राणनेत्र प्राणो नाम भवति वदन् वक् पश्यन् चक्षुः श्रुष्षन् श्रोत्रं मन्वानो मनः ’ इति पञ्चकमिदन् । तत्रैवोपरि, यथा जयपुत्रवित्तशरीरविकल