पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४

स्याह्नवमपेक्षितकार्मोक्षमवम्, एवं मनवश्राणचक्षुः श्रोत्रधिकलस मुमुक्षोरिति निरुपयशाह, 'सोकामयत जथा मे स्यात् अथ प्रजायेय अथ वितं मे स्यात् अथ कर्म कुर्वयित । एतधान् वै कामः । तयो कृता - मन एवास्यमा वाग् जाया प्राणः प्रबा चक्षुर्मानुषं वितम् चक्षुषा हि तद् विन्दते, श्रोत्रं दैवम् श्रोत्रेण बेल च्छोति आमैवास्य कर्म आमन हि कर्म करोतीति । शरीरभन्तरा कर्मणा माचरणं न संभवतीति थत् अपेक्षितं साधनं शरीरं चेष्टाश्रयः, तदिह आरमपदेन

 भाष्ये    - मनसि स्वभेदाध्यवसायः

मनसः सर्वपेक्षयाऽतङ्गसार्वकालिकोबेक्षणभत्र । बुभुक्षोर्मुमुक्षोधपेक्षितः परिकरा. चक्षुर्थपारणेन संपश्च भवन्तिं कतिचित् , अन्ये लैकिकवैदिकोपदेश श्रवणेनविगत था। इति वितं चक्षुश्रोत्ररूपेण द्विधा व्यभाजि । तदेवं बृहदारण्यके पचक्रमिदं किञ्चिद् विविच्य वेदितं भवति ।
 अथ चैषु पश्च त्रयाणां प्रधानतरवं प्रतिबंधयितुं सप्तन्नश्रणं प्रवर्तते । तत्र सप्तधनेषु प्रकृतपवकार्नानं चङ् मनः प्राण इति त्रितयः, छान्दोग्येऽपि, अन्नमयं हि सोम्य मनः आपोमयः प्राणः तेजोमय व' इति अत्रतेजसामशिता नामणिष्ठांशाष्थायितभया प्राधान्येन कीर्तिसम्, ‘ीष्पारमनेऽकुरुतेति । मनो वाचं प्रणम् ; तयारभनेऽकुरुते' ति संकीर्यचक्षुःश्रोत्रयोःअन्यत्रमन अभूवम्, भीम्; अन्यत्रमन। अम्बम् नाश्रौषमिति मनो विना। व्यापरण वैधुर्थात् ज्ञानेन्द्रियेषु मनसः प्राधान्यात् मनमत्रस्य, कर्मेदियेषु प्राधान्यात् वचध प्रणमधिगमय्य, पूर्वोक्तरीत्या चनसयोर्देवयोः प्राणं पुत्रं निर्दिश्य 'स इन्द्रःस एषोऽसपत्रः' इति प्राधान्तमयं प्राणस्य प्रतिबोध्य अन्ते, 'एकमेव व्रतं चरेत प्राध्याचापन्यच्च 'तेि प्राणायामरूफ्स योगाङ्गस्य आयुष्यारोप करणजय-मनःप्रणिधानदिसर्वनिर्वाहक्तया प्राणस्य ज्येष्ठस्य श्रेष्ठस्य विषये प्रकृष्ट मादरं दर्शयति ।
 वाणादयः, 'प्रणयैवै सर्वं रूपभमन् ' इति प्राण इत्येव यथा कीर्यते, तथा जीवोऽपि बद्धः प्राघभदनीयस्त्रभयतया प्राण इयेव भण्यत इति च प्राणस्य प्रशंसामभिसंधते । एवमुपर्ययस्य पवकय संकीर्तनं द्रष्टव्यम् । मुख्या '