पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यदि उदाहतशिष्यात् याज्ञवल्क्यादयमनन्य इति मन्यते, तर्हि, 'अयमुद्दाल कत् विमप्यधीतघनषि साक्षादिप्यादेव सर्वं जग्राह । अस्यैव पथा सुदूरं प्रश्वना। वंशावलिवंशश्रावणेऽन्नानिं ’ इत्येष्टव्यम् । अन्यथा पुनः 'स उद्दकः शिष्यो याज्ञवल्क्योऽय, चतुर्थी स्यस्य बोध्याय याज्ञवलयाय भर्गत्र' (श्रीभाग बते) इयु ववृचथज्ञवयक्; अयं पुनरन्नो वाजसनेयथाज्ञवल्क्यः साक्ष- दादित्यदािप्यः, थ: पञ्चदश के वध्यन्दिनादीन् अयातयामनमनि यजूष्यध्याप्य प्रस्थापयामासेति भणितव्यम् । परंतु वाजसनेयो यज्ञस्य एवोद्दालकस्य कचिदं शेतेवासीनि ३हैत्र श्रायते, महत्वकामनयामनुष्ठेयै मन्थास्यं कर्म, 'दिशमेक रीकमसि, अहं मनुष्याणामेकशृङरीकं भूयास भी मियादियोपासनसमुपदिश्यैवम्, ‘नै हैनमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उअयोवाच ’ इति ।

 अथ कथमसौ वाजसनेयःयो नाम याज्ञवत्रयः? अत्रेदं प्रथमं प्रतीय मनें प्रयुक्तम्, यत् वजसनिरिति वाजसन इति या जश्रवा । इव कश्चिन्महर्षि- रास्त ; तस्याथगिति । प्रशस्तष्ठेदं नाम, यत् भगवन्नामसहलेऽपि पठितमस्ति, 'अक वाजसनिः (नः) श्री ’ इति ! स हि परमामा सर्वेषां वाजं विभजति । (वाजोऽन्नम्)। ‘येन जातानि जीवन्ती' ति हि श्रयते । अस्मिन् प्रयुत्तरे पुनरयमाप पदं यते, 'याज्ञवल्क्योऽयं देवराट्सुतं इति श्रीभागवते निर्दिष्टः कथमेवंरीच्या वाजसनेय' इति । अथ देवरpस्यैव वाजसनिरिति नामत मिति बा, अन्य एव तदंशे ततः प्रागेवनमा कश्चिदिति च वक्तव्यम् । तथ। पुरुवं नाम्ना पूर्व निर्दिश्य कुसंयोीर्तनं पञ्चदेव क्रियत इती श्रुतिशैली, यथा दालकः आरुणिः, मधुकः पैत्र्यः, सत्यकामो जाबाल, उपकोसछ; काभया यनः इत्येधम् । कुलुपुरुष्वपि समनन्तस्य प्रइनिश व्यवहितस्य च पश्चात्, जानक्राियस्थूण इत्येवम् । तत्र वाजसनेयो याज्ञवल्क्य इति पूर्वनिर्देशादथैतद् बिदनामेति भाव्यत इति वा। नूनमिदं वाऽथ वा मनसिकृय प्रकृहदारण्यक भाष्यकारैः अनैवमर्थः प्राकश, " वाजसनेयशखाध्यायिने याज्ञवल्क्याये' ति ।
 अथ कथं शाखया वाजसनेयचमिति विचार्यम् । तन्न अदियो वाजसनिरिति बाषसयम् । प्रसिद्धयति चऽऽदित्यस्य वाजसनेयम्, ‘आदित्याज्जायते दृष्टुिं