पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|| श्रीः।। श्रीवेङ्कटेशः शरणम् भूमा

  • {

ब्रह्मते यद् वृहति बृहीते वित्तं सर्वप्रकारमृदा च बृहणं यत् ।। अरण्धकं बृहदिदं परिशील्य किञ्चित् संगृह्यतेऽन्न सकलोपनिषद्रहस्यम् ॥ बृहदारण्यकमिदं वाजसनेयित्राह्मणोपनिषदिति तात विदिनगे। ब्राह्मण- मिदं शुकुयजुर्वेदीयम् । जुहुयीशभेदेन द्वेधा विभके एकरात (१०१) शखामनि यजुर्वेदे कृष्णयजुर्वशाखासु पञ्चशीर्षा (८६) स्थितामु, शुद्धशाखाः पञ्चदश (१५) परिगण्यन्ते, यासां प्रवर्तकः काधमाःऔन्दनादयः पञ्चदश महर्षयो बाजसनेयस्य याज्ञवल्क्यस्यान्तेवासिन इति व्यक्तेः आधुपुराणादौ । स भगवान् यान असयः प्रथमं वंशशधनस्यन्तेधावी भूधा अधीलयजुर्वेद गुरुभक्त एव स्थितोऽपि गुरोरभिसंविभभिज्ञाय ततोऽधीतमैरी योगबलेन मेमरुपेण बहिर्दयित्वा स्वयमादित्यमुपथ गुर्वादिभिरनधिगतानि अयाधयामसंज्ञानि अभि नवपकशानि यजूषि आदिादेवायैऍनि वर्णनं विष्णुपुराणादौ । अन्ते यास्या55 पकस्यैवं धूयते, ‘आद्रियानीमनि शूलानि यचूंषि वाजसनेयेन याज्ञवल्क्येनाऽऽ- ख्यायन्ते ’ इति । मध्ये, राजर्षियो जनदिश्य ३ व मियक्षस्यै मैत्रेया अपि मुकिविद्यमुपदिश्य परमहर्षिवधेन अदृष्टं योगश्रममपि तुरीयमूरीचक्रेयन इत्र आदितःसिद्धा द्योगमहेिमहेनरप्ययमेव योगियाज्ञवल्क्य इत्यखिललाघनीम आसीदिति । एधमत्र नैव वंशश्रद्धणे आदित्यमूल्या अग्भिणीप्रभृतिपरम्परया दक यज्ञभिल्लयस विद्याप्राप्तिनिर्दे । परं तु, जनकस्य राज्ञः सभथा मुद्दालकस्य च याज्ञवल्क्यस च वादथ ववृत इति समदर्शि पञ्चमसप्तमेऽर्जुन।।