पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुपसम्भा ने प्रसिदयेदयं पठ इति तदैवोपेक्षितम् । संप्रति प्रभकारणातु गौचित्यमस्ति न वेति पुनर्विभज्ञे प्रवृतिर्भी' ति समाधाय तदर्थं यने कृते प्रसादनशब्दो नैवेद्यार्थी कोशे दर्शित उपलब्धः । इतोर्विशरणार्थकवान् नडुलादेर्विक्लेदनवशाद् विशरणमपि भवतीति प्रसादशब्दो व्युपादयितुमपि श्वयते । ग्रन्थेषु प्रयोगप्रसिद्ध्यभावेऽपि वैष्णवम्यवहारप्रसिद्धिमनुरुध्य श्रीवैष्णवै भाष्यकारैवं प्रयोग आहत इति च शक्यते । एवञ्च अनशन्दस प्रसिद् ऽ।ऽपरियक्तो भवति । वस्तुतोऽथ भुज्यमानत्रभावात्, नेदं भोज्यम्, किंतु भयम्; तावतैवान्नमियुच्यत इति ज्ञाधयितुमेव भाषितम्, भयमिति । प्रसा दत्वमपि आरोपितमेव न वस्तवम् ; तथा प्रसादत्वमेवारोप्यतामिति विमर्र नेद भयुक्तं भवति । एवञ्च लोहितपिण्डः इति पिण्डशब्दप्रयोगोऽपि संलिप्यति । मुबालोपनिषदि एतावति /पर्याभावेऽपि लेहितपिण्डशब्दप्रयोग आसां नाम । इह खरस्यमस्तीति इदं गृह्यतामित्ये चोच्यते । एवमेतदर्थग्धीकरे उपने सति, हैं किञ्चिद् वक्तुमप्यवसरो भवति, नूनमत्र भाष्यकारैः प्रसादशब्दप्रयोगः क्रियमाण, सामान्यतः अन्नस्वेन रूपेण न वित्रक्षा; किन्नु नैवेद्यवेन रूपेणेति ज्ञानार्थ इति । तेनास्य लोहितपिण्डस्य भगवते नैवैद्यक्षय। अंर्पणक्षविश्चिकीर्यते । सूक्ष्म बिगझी चायं हृद्यान्नर्गतो मांसपिण्डः अस्माभिर्युज्यमानस्यन्नपाणिधांशपरिणाम एवंति सुधचम् ; छान्दोग्ये, ‘अन्नमःशतं त्रेधा विधीयते - योऽणिष्ठः तन्मनः'। इति अणात् । शङ्करमपीह द्रष्टव्यम् । हृदथ भगवतेऽसामेभजनकाले भोजन पात्रथमते निवेदनीयम् । तत्र स सुक्ष्मांशं गृह्यतीति च शास्त्रम् । सुक्ष्मांशे तेन गृहीते स्थूलशः प्राणधारणयासामित्युच्यत इति मन्महे । वस्तुतो इट्रय निवेदनं नभ, ‘भुग्यभानस्थ अस्यान्नस्य वैश्वानरंकृतेन पाकेन निष्पाद्यमानमणिष्ठांशं हृदथान्तर्गतमांसपिण्डखर्पण परिणीस्यन्तं वं भयवेन स्वीकुरु; तदर्थमसाकं भीजनम्नु जानीर्हति निवेदनमित्यपि प्रकृते वक्तुं शक्यते । तदेवं प्रासादपदशने प्रमादपक्षपातैौचित्यमनुरुध्याधूय एवं निवेदितम् । यदुचितम्, च् आद्यम् । षष्ठतृतीये (६-३-९) 'स्ये निहत्य स्वयं निर्माय स्वेन भास स्वेन ज्योतिषा प्रस्वपिति । अत्रायं पुरुषः स्वयं ज्योतिर्भवति' इति खयपदे औचियमेवं