पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ प्राथम्। यद्यपि जाकालिकपदर्था इव स्वानिकपदार्था अपि परमामर्ष्ट व; तर्भ परमाममृष्टस्त्रनिश्चदित्यादिज्योतिरधीनः तदतनवस्तुप्रकाश इत्यपि भवस्येव - तथाओं जागरे पदर्थाः बहुजनसाधारणत्वात् बहूनां कर्मणः सामना सृष्टा भवन्ति । स्पे तु केवलं मुखपुरुषमात्रानुभाव्यानां तपुरुषकर्ममात्रचीनतया प्रधानकारणीभूता तदेकगता सृज्यशक्तिरिति ज्ञापनायैवमुक्तः । तथाच त्रयमिति भोजपुरुषान्तरव्यवृत्य इति । ६-३-२३. पद५न् वै तन्न पश्यति । अत्र पश्यनिति प्रयोगः दर्शनरूपरिणामस्वरूपयोगयज्ञानवतमात्रेण । इदम्यत्रापि दृष्टग , 'पश्यः पश्यति । पश्यन्तमश्यन्तञ्च पश्यति । पश्यन्तं पश्यपश्चात् पश्यापश्ये न पश्यतः' इति यथा न हि पृष्टेर्विपरिलोपो विद्यते इत्यत्र वि परि इत्युपसर्गयेन विशे पेण परितो लोपो नास्ति, ज्ञानस्य वैशेषिकदित इव स्वरूपेणर्षि लोपो नास्ति; शरीरधारणाद्युपयुक्तवथांशेनापि रोषश्च नास्सि ; किन्तु दर्शनरूपस्थांशेनैव लोप इति ज्ञाप्यते । एवमुपर्यपि । ६-४-१४. इहैव सन्त इति । अन्, ‘इह चेदवेदीदथ सत्यमस्ति ने चेदिचेदीन्महती विनष्टिः। भूतेषु भूतेषु विचिस्य धीराः प्रेस्य स्माल्लोकद्भूता भवति" (कन. २)इह चेदशकदू बद्धं प्रा शरीरस्य विघसः । ततः सर्गेषु लोकेए शरीरत्वाय कल्पते । यथाऽऽदरें तथाऽऽमनि यथा स्वप्ने तथा पितृलोके । यथा ऽसु पीव ददृशे तथा गन्धर्वलोके छायातपयोरेवं ब्रह्मलोके' (८. ६-४,५.) इति वचनानि जन्मान्तरे लोकान्तरे च ब्रह्मज्ञानं पञ्चदेव संपादनीयमित्युपेक्षावार काणि करणीयानि । ६-४-२१. योऽयं विज्ञानमयः प्राणेषु इत्यत्र विज्ञानमयशब्दो जीवसरः, पूर्व तथैवोक्तंवादिति तत् उक्तमेव । यदा तु विज्ञानमय इति परमा मैवोप्यत इतीष्यते, तदा तस्य प्रश्न विज्ञानमयवमितिवन विज्ञानशब्द वाच्यजीवभयवत् तप्रचुर्येन विज्ञानमयवमित्य सुवचम् । विज्ञानं यज्ञ तनुते ' इति तैतिरीय इवेहपि अतर्यामित्रहो, 'यो विज्ञाने तिष्ठन् ' इति विज्ञानशब्दचैत्र जीवे प्रयोगो रक्ष्यत इति ॥ शुभमस्तु