पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

&b सयसस्यत्वात् जीवानामपि सत्यत्वसङ्काश्चोपदेष्टुं बलाकित्राङ्गणमारब्धम् । तत्र विषायां प्राणा वै सत्यमित्युक्तं जीवानां प्रणवमनन्तरेण ब्राह्मणेनोपपाद्य सत्यस्य सत्यमिति प्रागुक्तं प्रकरन्तरेण विवरीतुं भूतमूर्तब्राह्मणस्यारम्भः । परमामोपास नस्य वैराग्ये सयेव सुकरत्वम्, सति वैराग्ये स्त्रियोऽपि विधोपदेशईत्वम्, अपरमात्मनि वैराग्यस्य परमात्मविषयकरसमृद्धिसमेधनीयतया परमात्मनः प्रियत मवच बोधयितुं मैत्रेयीत्रालगायातः । अन्तयामिणो मधुमतमस्य संकल्पसंपर्क मतमिदम्, यत् जगति प्राणिनां दृथिव्यादीनश्च स्यते मधुत्वं भोक्ष्यत्वमिति, पूर्वम् ‘अमनम्तु कामाय पत्रं प्रियं भवती' युक्तस्य मुखान्तरेण मनर्षणाय मधुत्राआणं अनृतम् । तत्राधिभ्यामेतमधुपदेष्ट दध्यङ् आथर्वण इत्यभिधानप्रसन्नेन पुरिशयम्स परख पुरुषस्य, ‘पुरुषरूप ईयते " इति बहुप्रकाराणि रूपाणि प्रहितानि । एवमिह तृतीयतुरीयाध्याययोर्चालणानां साङ्गयस्य दिक् प्रदर्शितेति द्रष्टव्यम् । तदुपरि तु प्रभावप्रयम् । £द्वितीये (६-२.) याज्ञवल्क्येन धमिन्द्रनाम्ना । व्यवह्रियमाणं परममनं तपश्चोपदिश्य उपभुगते, ‘अथैनयोरेतदनम् । य एषोऽसहृदये लोहित पिण्डः । अथैनयोरेते प्राभरणम्, यदेतदन्तहृदये जालकमिध इति । अत्रोपनिषद्भाष्ये. अन्नं भयं प्रासादस्थानीयमेतदेव ' इति स्पष्टं श्यमनिः पाठः ।। अत्र पाठे एवमर्थनिर्णयः कर्तव्य आसीत् । पुरीत बस्नुतोऽन्नवायोगा भोज्य कथनं भोघपमित्युच्यते । भोग्यतच" भक्त भोग्यं प्रेरितश्चे'त्युक्तरीत्या ब्दार्थसमन्यस्य भोगविथवेन परिगणनस्य संत्रदशेनसंमतता भोगोपकरणप्रस। दायमानतया। प्रसिद्धा च परमात्मनः पुरीतति स्थितिः । य एषोऽन्तर्हदय आकाशः तस्मिन् शेते’ इति तन्न परममिनः शयनवर्णन तदर्यप्रासादरूपेण पुरीत भाव्यते । उभरि च हूयनकारोथथोऽयं प्रवरणं दर्यत इति । अत्र भाष्ये प्रासादस्थानीयमियत्र प्रसादस्थानीयमित खाद् वेति सुहृत् प्राप्तावीत् । अत्र हि प्रसाद युच्यते, न तु प्रासाद इति इति तन्न रणमुपन्यास्थव । अथ, ‘सय मेतत् । इदं प्राग् विसृष्टमेव । विनों कारणं न केवलमुहूमात्रम् , किन्तु देव नागरीलिपिग्रन्थे तथापीठदर्शनमपि । विमृश्य च प्रसादशब्दस्य अनपणीयतय। लोकन्थहारे वैष्णवैर्भन्ना भयोगेऽपि तथा संस्कृतग्रन्थेषु प्रयोगस्य वा तरकोशस्य