पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टिप्पणपरिशिष्टम् ५ संगतिप्रदर्शनम् । अश्वमेधयागो यागेषु श्रेष्ठः ब्रह्ह्यपर्यन्तसर्षपपक्षपणक्षमश्च । श्रेष्ठश्च, अश्वो वा अन्ये देवेभ्यः शत्रो गोअश्वः’ इति प्रशतनया धृतगद्य अभक्षयेऽपि वेशवछवीर्यादिसंन्य विशिष्ट योऽश्व . तद्व्यवत् सवेर्देवस्रष्टप्रज पतिदेवताकवच । वक्ष्यते हि द्वितीये ब्राह्मणे, 'तं संवत्सरस्य परस्तादात्मन आलभत; पझान देवताभ्यः प्रत्यौहत् ’ इति : ईद्दशोऽप्यश्वमेधं यावत् उत्कृष्ट ऽयत्रे द्वीिविशेषवंशgयं न संशयते, तावन्न वीर्यवतरे भवतीति अश्वे दृष्टयः प्रक्रमे उपविश्यन्ते । एवं कर्मप्रवणं अंने कर्मनुष्ठानशेषतयैवं प्रथमं ज्ञानमों आकष्टमिच्छति श्रुतिः । अथ द्वितीयलक्षणे मृयुजयाय तदश्वमेधानुबन्धिष्वेव चियाभिसंवसरादिषु दृग्रुविधान! मृयुग्मं पुरं प्रति प्रस्तूयते । नितमृत्योर्जीवतोऽपि याधत उपकरणवशीकरणं न भवति, तत् यक्ष्यमाणं ब्रह्मनिध्यानं न संपर्यत इति भुल्योपकरणभूतमुख्यमणश्रिद्राक्षरि विधीयते तृतीयव्रणे; तथा, असतो में सद् गमये मयाद्यभ्यारोहमन्त्रजपश्च । अथ चतुर्थब्राह्मणमरथ साक्षाद् ब्रह्म - प्रताः । तत्र सर्वास्त्रपि ब्रह्मविद्यायु अपवनोपसनयनुयायिना तदुपपादन पूर्वकमुपासनविशेषोपदेशथ आमैचेल्यादिनोपकमः । तत्र छान्दोग्यसद्विद्य-तैति रीयानन्दमयविद्यदिदर्शितरीत्या सर्वप्रपञ्चस्य बलासकतयैवोयतिः; अतो विशिष्ट नक्षण एवं कार्यत्वम् ; अतो राजभृययोखि न भवति ब्रह्मजीवयोः संबन्धः पृथ विसद्धिपःअतस्तथा मतिर्यावदति, तावन्न तस्यज्ञाननिपति: । अतो ब्रह्मज्ञा ममापि गमतिमन्वभूतञ्च शरीरामभाक्स तन्निबन्धनैनेयस्य चापरिज्ञाने देवपञ्च गपरह्रथुम ; तसात् तत्र जागरूकः स्यात्; अहंब्रह्मलत्येव विद्यादिति रहस्यम्” विशदमुपदिशति । अयमंशोऽवश्यमवधेयः । एवं तृतीयेऽध्याये जगद्रदोणोः शरीरममत्रःअहंब्रह्मास्मीत्युपासनञ्चोप दिश्य एतदृढीकरणाय आदित्यपुरुसादीनां जीवानां साक्षाद् व्रतरणाममशांभवाः भावम्, सुषुप्तिज्ञानभूतस्य प्रज्ञस्य ब्रह्मणः सुषुप्तजीवापेक्षया अन्यत्वम्, तस्य