पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ पुनरावृत्तिप्रकारः तृतीयस्थानोपदेशः •.. ४४५ ४४६ ८-३, मन्थाख्यं कर्म हत्वफलकम् । मन्यं स्वहस्तेनोद्धश्च प्रार्थनम् सावित्र्यादिा आचमनम् प्रकाशदित्योपस्थानभन्नादि ४४५ ४४९ ४५ मन्थप्रशंसा | ४५१ मन्थप्रकृतिद्रक्ष्यगणनम् ४५२ ८-४, विशिष्ट भयोथतये कर्तव्यम् वाजपेयप्रकदृष्टपूर्वकं स्त्रीसंगमप्रशंसा रेतकदनमतिबिग्घदर्शनप्रायश्चित्तम् लियं वशीकृत्य जपादि जास्त्र इनिकरूपनायाभिचारिकम् पण्डितदुहित्रुभतये सॉकृष्टपुत्रोपतये च कर्तव्यम् .. ४१८ नानाप्रकारेण वेदविदां दीर्घायुषां पुवाणामुपयर्थक्रियाः ... ४५९ पुत्रोकर्षय पूर्व ५धव कर्तव्यानि .. ४६ -४६३ ४५३ ४५४ ४५५ ४५६ ४५७ ४-५ .... ५६४ याज्ञवल्क्यस्य आदस्या शुकयजुःप्राप्तिः गुरुभरपरतरसमावशः। भाष्यमूर्तिः परिष्कारपूहैिं: .. ४६५ ४६६ ... ४६७ • ४६८