पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुरीयपादचिन्तनगतप्रशमनशतं प्रति सर्वप्रतिग्रहदोषणाम प्यपर्याप्तता ४१७ गयथुपस्थानम् तदा फलविशेषप्रार्थनप्रकारः जनकेन बुडिलय गायत्रीबिद्यनिष्ठ!थ अभिरूपमुखोपदेशः } ५१८ ४२० ७-१५ ईशावास्यगताः मुमुक्षुर्तुरुभार्थनमन्त्राः हिरण्मयेनेयदयः ... ४१९ ८–१. प्राणविद्या ज्येष्ठश्रेष्ठभ्राणवियो। ४२१ वागादेर्वसिष्ठावादि ... ४२१-४२२ मुख्यप्राणवगादीनामहं श्रेयो विवादः ४२३ वागादीनां संवत्सरमवसेऽपि जीवनस्याक्षतिः ... ४२३-५२४ प्राणोमणे सवैर्जीवनाशकेनुकमप्रार्थना। वागादिभिः स्वग-धसिष्ठस्वदेः प्राणेऽर्पणम् ... ५२५ बलिमपेक्षमाणाय सर्शनपानानामन्नवासोरूपवनिवेदनम् । ८--२. पञ्चत्रिविद्या पञ्चाग्निविद्या ४२६ देवेभकेतो: पवालजप्रवहणप्राप्तिः प्रयमष्यदेशादिविषयः पञ्च प्रश्नः ५२७ अजानता। इवेतकेतुन। पित्रे गौतमाय तदैवगत्य तदुक्तिः ४३० गौतमेन प्रवहणे तदुपदेशमार्थना ५३२ बुर्जन्यधृथिवीपुरुषयोषिद्धपञ्चम्युपदेशः • ४३५ विद्याविदामर्चिरादिमार्गापदेशः ४३७ वैद्युत् पुरुष इति पञ्चम्यर्थापयतिविचारवितरः .. ४३४ -१४२ इष्टादिकारिणां धूमादिमार्गेण चन्द्रप्राप्तिः आप्यायस्वपक्षीयस्वेतीत्येतत्प्रयोगार्थविचारः ४१४ ~~ • ४४४