पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ अहं प्रसास्मीत्युपासपराः सर्वे भवन्त च । उपासितुरभूत्यै तु नैव देवा अपीशते ॥ ११ ॥ अन्यः सोऽन्योऽहभिस्येवं न विद्यात् यस्तस्ववित् । शुर्भवेत् स देवानाम् जन क्षत्रादिसृष्टिकृत् ।। १२ ॥ देवलोकेऽप्यत: क्षलक्षत्रं धर्मस्यजेन्न तम् । आमा नाविदितः पात जायापुत्रधनक्रियाः ॥ १३ ॥ मनस्विनस्मि। यानि वा प्राणोऽक्षि अघो वपुः । (५) अथैतत्पञ्चमे ऐक्तं सप्तत्रिब्राह्मणं विदम् ॥ १४ ॥ प्रसिद्धमनं सर्वार्थम् देबथै ६ हुतादिके । ५श्वाद्यर्थं पयश्चभ्यत् त्रयं त्वात्मार्थकारसम् ॥ १५ ॥ अक्षितिः पुरुषोऽक्षणमेतमुझे भुक्तिमुक्तिदः । ते त्रयो वाङ्भनःअणः तान् न साधु मन्त्रयेत ।। ११ ।। अथ संप्रतिकर्मोक्तं पित्तं पुत्रानुशासनम् । प्रयत । दिद्यवगांद लिनुनाऽथ चे ततये। ॥ १७ ॥ प्रणस्याश्रयतः श्रेष्ठम्, वथाऽस्तं हे नेत सः । नमत प्राण्यादपन्यच (६) नामरूपक्रियामयः ॥ १८ ॥ IV (१) तुरीयाश्च तु बलकिविद्य। यत्र व्यपोहति । आदित्यपुरुषादीनां प्रस्रवम् तत्वमाह च ॥ १९ ॥ अजातशबलाकं सुषुप्तस्थानयधनात् । (२) शिशुः सदमस्थूणदिर्विचित्रचमसंस्थितः ॥ १० ॥ उक्तो द्वितीये (२) तान्ये मूर्तामूर्तवपुः परम् ।। (५) तुर्यं प्रोक्ता च मैत्रेयीविधा झनधनारिभदृक् ॥ २१ ॥ (५) मिथ भनि भूतानि पृथ्व्यादनि च तद्रूश् । ब्रह्मभूतमयं प्राह दोड्डवऽश्विनौ ५धु ॥ २२ ॥