पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३ (६) स्वयम्भुजसपर्यतो गुवंशस्ततः श्रुतः । . १) गवां सहस्त्रं जनको जमिष्ठायेति दरवान् ।। २३ ।। अन्येषु जोषभूतेषु याज्ञवल्क्य उदाकरोत् । अश्वलो नाम होता तमोरेभे च परीक्षितुम् ॥ २४ ॥ अतिमोक्षन् संपदश्च सोप्राक्षीढ्वगाश्रितान् । (२) ग्रहमतिप्रहनम्नभागोऽपृच्छन् तथेतरत् ॥ १५ ॥ आप्तोत्तरं, 'मृनः कुत्र भवेदित्यपि पृच्छकम् । नीव रहसि संमः5य यथाकर्मेत्यभाषत॥ २६ ॥ (३) परंक्षिताः केति भुयुः अश्वमेधिपतिं परः । (४) पृष्ठे अंयुषस्तेन वपरोक्षेऽर्चलाक्षरे ।। २७ ।। प्रणन (दक जीक्स्यान्तरं नइशं जगौ । (५) {थैवथ होदेन पृष्टो मृत्यन्तदुर्गम् ॥ २८ ॥ बाल्यमौनादिमद्वैधं परं ब्रह्म जगौ पुनः । (६) अबदलोकाधाराणां प्रश्न गणः समाहितः ॥ २९ ॥ (७) उद्दालकमधचतु मूत्रं वायुः सभन्नधृत् । अलयाम्यमृते जीवात् परश्चिदचितामिति ।। ३० ।। (८) पुनर्गाभ्य सर्वकयधारं पृष्टस्वभाषत । यlङ्कत*शभथ वक्षरं ब्रह्मन्न शासकम् ॥ ३१ ॥ (९) प्रर्थे बलिष्ठमप्येनं विदग्धः य' स्तः । दक्संख्यादि पप्रच्छ ?रुषानष्ट च क्रमात् ॥ ३२॥ रूळधीनरोऽप्यपृच्छत तं कुदं दग्देवतादिकम् ।। अथ पृष्टा समानता aः:तg!षरम्परा ॥ ३३ ॥ सर्वमुक्वौपनिषदं पुरुषं पुरुषातिगम् । पृष्ट्वा विदथमाहै२ ६५तमनुतेरे ॥ ३४ ॥