पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहदारण्यकोपनिषर्थसंग्रहकारिकाः


के बजभनेयास्ये यजुषि भक्षणं स्थितम् । नन्न शनपथम्; नने हदारण्यकं शिरः ॥ १ ॥ हवे मध्यन्दिने चात्र कधं भार्गैर्विभूषितम् । अत्रामार्थं विमृश्याऽऽचे प्रबग्थाध्याययोर्दूयम् ॥ १ ॥ अत्रणान्यत् संन्यस्येयं तनयादिषु । q¢ च ५५ च नवंवं धर् पक्षयुग्दश पञ्च च ॥ ५ ॥ IF (१ अश्वमेधधर्मःमृष्टपःप्रभृतिदर्शनम् । " उक्तमात्रं () तत्र मृयोक्रेचियानसंभवम् ॥ ४ ॥ संवत्सरस्य तज्ञस्य यद्युम्नस्य चञ्चनम् । विदनेऽनश्वमेधे मृत्युदिन्यदशनम् || ५|| (३) अपुर्यदैवेनै वगाद्यद्रातृवंकलीम् । प्रणदाधश्च त्रिझयोद्राक्षारं प्रणभावे ॥ ६॥ पार्हनि |णनानपसा अन्ते जपं वरम् । असतः मद्भनयज्ञपरवाह तृतीयम् || ७ ॥ (१) अभी तृतीनुद्यातु साक्षाद् भनिरूपणम् । आमा पूर्वमहः पुरु मिथुनात्मना ॥ ८ ॥ प्रादुर्भयकरे धृथैि बिटिं देवगोचरम् । अतमृष्टं नथ श्रेयाद्देवरूपामिदं यतः ॥ ९ ॥ अव्यानं व्याकृतं सत् प्रविश्यान्नर्विराजते । अत आमेयुपासीत दनीथं प्रेयश्च तत् ॥ १ F{**