पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग नमः । ४ ॥ । हरिः ओम् । इति अष्टमाध्याये पञ्चमं ब्राह्मणम् । ( इतेि झदारण्यके अष्टमोऽध्यायः ॥ इति बृहदारण्यकोपनिषत् ॥ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । ओं शान्तिः शान्तिः शानेि श्रीमते श्रीनिवसपरब्रह्मणे औपनिषदपुरुधाय नमः । थेः । ब्रह्मणे नमः । “ आचार्येभ्यो नमस्कृस्य 'अथ वंशमनुक्रमेत् । वंशम ब्रवणो नथन् (अ| ब्रह्मणो नयन वंशं?) दीर्घमायुरवाप्नुयात आ ब्रह्मणो वंशपरम्पराकीर्तनस्य श्रेयोहेतुत्वं शास्त्रसिद्धमिहानुः ॥ ५ ॥ इति अष्टमाध्यायप्रकाशिका क्षेमाय यः करुणया क्षितिनिर्जराणां भूमाघजुम्भयत भाष्यसुगमुदरः । चमगमघगवदवदतुल्वान रामनुज्ञः स मुनिराष्ट्रियतां मदुक्तिम् ॥ इति श्रीमताताचार्यचरणारविन्दबदरीकस्य वारस्यानन्तार्थपादसेवासमधिगतशरीरकमीमांसामप्यहृदयस्य परकालमुनिपादसेवसमधिगतपारमहंस्यस्य श्रीरङ्गरामानुजमुनेः बृहदारण्यकोपनिषस्प्रकाशिका संपूर्ण । । शुभमस्तु - श्रीरतु । 1. अथ वंश स्य कीर्तयेत् | स्वधा चैषां भवति नेताऽऽयुदयमश्नुते ।। इत्युक्ताः ?) वंशमथाब्रह्मणो नयेत् इन ख. रा.