पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रूयन्तरामानुजयोगिसेवि औरङ्गरामानुजयोगिनिष्ये। श्रीरङ्गरामानुजग्रोगिवर्य श्रयन्तभाष्यस्य गतिर्भर्यायश् ॥ १ ॥ इथशशिर यदह मञ्च तद् अत्रास्ति कश्यं तथा यस्मिन्नभमयार्कलधनिगमश्रीयशैवल्लयः । अश्वाऋणपूर्वकं बृहदिदं शरर्थकं यथारम् , श्रीमानस्थमुद्धः स मे हृदि परिवरं विधते स्थितः ॥ २ ॥ यस्मिन् हते भवंति निखिल इlतमस्याक्बोध वेदान्त् स्या त’, ख सुगमः सर्वविद्याधिदैव । वञ्च निर्देपरमिह कृतं कर्मम समीचिं त्रेतायाते त्रियुग ! कलयेद् लभभाषे हुतं ह : ॥ ३ ॥ भ्रमन् संयभिसार्वभौम! भवतः श्रीरङ्गरामानुज प्रख्य सप्रति वेदितुं समुचितां साथैः समर्थः सताम् यन्ममदूतरभणमुनिश्रुचन्तभाष्याशर्य सम्यक शिक्षयता । मुरेऽत्रभवता पन्थाः परिष्कार्यते || ४ ॥ तन्त्रवेदान्तयोस्तकें आये रौच्ये परत्र च । प्रबन्धेन अत्रैवं वास्यसचक्रवर्तिना ॥ ५ ॥ सभाष्येशाद्युपनिषत्परिकरकृतेशम् । बृहदारण्यकं वीरराघवेण परिष्कृतम ॥ ६ ॥ इति श्रीमद्वेदान्तशमनुजथतीन्ममहादेशिकचरणारविन्दवधरीकस्य श्रीमद्रामासु जयद्रमद्देशिकपद्धग्रसेवासमधिगतवेदान्तार्थस्य वारयसश्चक्रवर्तिनो वीरराघवाचार्यस्य कृतिषु वातारण्यकोपनिषद गरिहः ।