पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समानमा साऽजीवीपुत्र , साङ्जीवीपुत्रो माण्डूकायनेः, म निर्माण्डव्यात्, माण्डव्यः कौत्साद् , कीौत्सो महित्थेः, 'म मकक्षायणा , Iभकक्षायणः शाण्डिल्यात् , शाण्डिल्यो वात्स्य यः कुश्रेःकुश्रिर्यज्ञवचसो रजस्तम्बायनात् , यज्ञवचा राजस्त तुरात् कायपेयात् । तुरः कावषेयः प्रजापतेः, प्रजापतिर्वेद स्वयम्भु । }. माहिथैः. मा. 2, यज्ञवर्चसः , मा. प्रजापतेः चतुर्मुखादित्यर्थः । ब्रह्मणः नारायणादित्यर्थः । स्खरैश्च स्वसस्स याज्ञवल्यधटितेथे तदधटताऽषि कचिद् गुरुपरम्पराऽस्ति काण्धशाखायाः। उभ श्रीपुत्रे समागमः | दृश्यते युभयशिष्यत्वमप्येकस्य । यथा, ‘क'घोपुत्राश्च कापीg वकीपुत्राभ्यामिचदि । इति दर्शयितुं समानमित्यादि । प्रजापतिर्बह्मण इत्यत्र, ब्रह्मणः प्रवंचनाख्यस्य’ इति षड्यन्तं कृत्वा न्य। रे। सूर्यवंशत्र।ह्मणयोर्विहानि ब्रह्मशब्देनोपदेक्षुप्रहणसंभवे किमिति लिटं स्थास्थ बैतदन्वयः? ननु प्रजापतेर्हरण्यगर्भस्य सगुणस्य भ्रह्मणः कोऽन्य उपदेश; ते च हे ; अभवतीति चेत्-ने-पूर्ववैशम्राहाणो क्तरस्य परमेष्ठिनश्चतुर्मुखस्येह प्रजापतिप । ग्रहणात् । तस्य च हिरण्यगर्भम्य, “हिरण्यगर्भ १३यत जायमh'मिति पर। । , ' यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै 'इति परं नैर्म म्। न च तस्य निर्गुणत्वं प्रामायिक‘वि8ई. कथयितुं साम्प्रतम् । अतोऽयं अङ्क हपितरं पद्मनाभं पुरुषोतमं नारायणमेनहेति स्वयम्भुशब्दऽर्षेि तस्योपदेऽन्तरनि कृतोपयोग्यर्थविशेषपर इत्याशयेनाह अझणो नारायणादिति, स्वयम्भु स्वतःस च । एवमेव तत्रतत्र परत्याख्यपेक्षायामाशयः तदर्थपरामर्शपरैः परिशीलनीयः ।