पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स य इच्छेद , पुत्रो मे शुक्लो' जायेत वेदमनुत्रवीत सर्व दिति, धीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्। ईश्वरौ जः } १४ ॥ ॥ अथ य इच्छेत् , पुत्रो मे कपिलः पिङ्गलो जायेत ईं वेदाधनुः आयुरियादिति, दद्ध्योदनं पाचयित्वा सर्पिष्मन्तमीयाताम् । ई येतवे ॥ १५ ॥ अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् । द वीत सर्वमायुरियादिति, उदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयात १ जनयितवै ॥ १६ ॥ अथ य इच्छेत्, दुहिता मे पण्डिना जायेत सर्वमायुरिया 1. क्लै गरो. ॥! स य इच्छेव पुत्रो मे शुक्लो जायेत - । ईश्वरौ जनयिः । म्पनी जनयितवै बनयितुम् ईश्वरौ समर्थावित्यर्थः । तुमथै यि () ( ; ॥ १४ ॥ अथ य इच्छे पुत्रो मे कपिलः --- १ दष्टम् ॥ १५ ॥ अथ य इच्छेद पुत्रो मे शमो लोहिताक्षो जायेत -- उदौ। जैवनम् । शुदैौदनमित्यर्थः ॥ १६ ॥ अथ य इच्छेय् दुहिता में पण्डिता जायेत - दुहितुः पा । छंखमर्पक पित्रे दम्य आया कम। जायमिति द्वितीया । प्रथमार्थे । तः भृत्येत्यत्र नृत्यात् अवघयेदत्यत्र ल्यबनयत अहंतवास यत्र


L, -- भs . । अत्र l है .अष्ठतहासा । यस्य अनतिवसः