पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवैविच्छोत्रियस्य दारेण नोपहासमिच्छेदुत वित् ते ।। १२ ॥ अथ यस्य जायामार्तवं विन्देत् , यही सेन पिवेदहतंवा वृषलो न वृषल्युपहन्यात् , त्रिरात्रान्त आष्कृत्य त्रीही येत् ॥ १३ ॥ देवंविच्छोत्रियस्थ दारेण – भवति । एवंविच्छोत्रियस्य एवं थस्येत्यर्थः । उत देवंवित् परो भवति । एवंवित् तस्मै शत्रु । वरदपीति भावः ॥ १२ ॥ अथ यस्य जायामित्यादिग्रन्थः श्रीई वा एषेत्यतः । पूर्वो द्रष्ट यत् । वृषलः द्रः । नोपहन्यात् न स्पृशेत् । आहृत्य स्ना |वासा इति व्यवहितेन संबन्धः । माता तां वक्ष्यमाणस्थालीपकथं ऊँ नियुञ्ज्यादित्यर्थः ॥ १३ ॥ एवं विदित्यस्य ईदृशमारणोपायदानं श्रोत्रिये संभावित विदन् इयणे तु पृथक्पद त्यस्य शत्ररित्यर्थः । अत्र क्रमेण प्रजापरिकल्पित पांजपेयर्सपत्तिः, प्रामादिकरेतस्कन्दने कर्तव्यम् , र्शने कर्नव्यम् , रजस्वलोपमम्त्रणम् , निर्मथ्य तद्गुणम्, तन्भादनम्, अग , जारनिकरकमकार्थमाभिचारिकव द्वादशभिः अण्डिकासिकानि । पूर्व गर्भिणीकरणमात्रमुक्तम् । अथ त्रयोदशेकण्डिमरिभ्य विशिझुनोतिषपादः मुच्यते । । तत्र एवेदाध्यायिसूतपुत्रोत्तरे, वेदद्याध्यायिकपिलर्पितल्पुत्रो INध्यायिश्यामलोहिताक्षएत्रोत्पन्नये, पहितदुइश्रुयतये, प्रसिद्धमागामिश्रध्यक्ष आध्यायिपुत्रोत्पत्तये च कर्तव्यमुच्यते ; स्थालीपपूर्वकं प्राशनम , गर्भाधान

ग्री

३ ८: G ।