पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ यामिच्छेत्, दधीतेति, तस्यार्मार्थ निष्ठाय मुखेन |यापान्याभिप्राण्याच् , “ इन्द्रियेण ते रेतसा रेत आदधामी' ज्येव भवत ॥ ११ ॥ अथ यस्य जायायै जारः स्यात् - तद् द्विष्यात् , आमपात्रे माधाय प्रतिलोमें शरबर्हिः स्ती तस्सिमेताः शरभृष्टीः प्रतिले ऽक्ता जुहुयात् - मम समिद्धेऽहौषीः; प्राण। नौ । त आद विति । मम समिद्धेऽहौषीः ; पुत्रपशूत आददे ; अमाविति । ब्रेऽहीषीः ; इष्टामुकृते त आददे ; अमाविति । भम समिद्धेऽहीर्ष पराकाशौ त आददे ; असाविति । स वा एष निरि कु'दसालोकात् प्रैति, यमेवं विद्वान् ब्राह्मणः शपति । 1. विबुकृतोऽस्मात् . शं. मा. अथ यामिच्छेन --- गर्भिण्येव भवति । दधीतेति । गर्भ द र्थः । तस्यामर्थं निष्ठयेत्यादि सर्वं पूर्वदेत्। अत्र अपाननानन्तरमभिपणन ९ घः ॥ ११ ॥ अथ यस्य जायायै जारः -- असाविति । यस्य जयायै उप , तुञ्चेद् । द्विष्यात् अमुं हनिष्यामीति यदि मन्येत, तदा आ मुपसमाधाय सर्वं कर्म प्रतिलोमं कृत्वा शरमयं बर्हिः स्तीत्व आ न्नग्न आज्येनाक्तः शरभृष्टीः शरेषीकाः प्रतिलोमः, ‘मम समिद्धे' त् श्चतुर्भिर्जुहुयात् । अन्ते, ' असे ’ इति शत्रोर्नाम ी यात्। स व न्द्रियो विसुकृत् - शुपति । एवंवित् द्रक्षणो । यं शथति, स निरिति । -- R = = न जानीत्यर्थः ।