पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चक्ररथोपमन्त्रयेत ।। ६ ॥ सा चेदमै न दद्यात् , कामगेन। गीयात् , सा चेदसैं नै दद्यात् , काममेनां यष्टया या पा| इत्यातिक्रामेत् , ‘इन्द्रियेण ते यशसा यश आद ' इति; 3 भवति । ७ । सा चेदमै दद्यात् ,—‘इन्द्रियेण ते यशसा। धामी ' ति ; यशस्विनावेव भवतः ।। ८ ।। स यामिच्छेत् , कामयेत मेति, - तस्यामर्थं निश्चय मुखेन योपस्थमस्या अभिमृश्य जपेत् । अङ्गादङ्गात् संभवसि हृदयादधि जायसे । स त्वमङ्गकायोऽसि दिग्धविद्धामिव मादयेमाममुं मयी"ति॥ अथ यामिच्छेत्, ‘न गर्भ दधीते'ति, तस्यामर्थं निष्ठाय सुखेन याभिप्राण्यापाभ्यात् , ‘इन्द्रियेण ते रेतसा रेत आदद' इ आ एव भवति ॥ १० ॥ ससमभिक्रम्य एय, आवाभ्यां पुत्र उत्पादयितव्य इयुधमन्त्रयेतेत्यर्थः । घेदस्मै न दद्यान्, काम मेनमत्रक्रीणीयात् । उपमन्नितIS/पे सा यदि व आत् , तदैनमाभरणादिना वशीकुर्यादित्यर्थः । सा चेदस्मै नैव दद्यात्-भः रणादिनाऽप्यवशीभां दण्डेन हस्तेन वा पीडयित्वा, इन्द्रियेण ते - गातिक्रम्य गच्छेत् । सा च ततप्रभृति अयशः अरजस्का भवतीत्यर्थः॥ चेदस्में दद्यात् -- भवतः । आदद इति ( आदधामीति ?), न गच्छेदिति शेषः। यशश्विनावेव तौ दंपती संभवत इत्यर्थः ॥ ८ ॥ स यामिच्छेन - मयीति। स वाजपेयसंपतिप्रकरविन् यां च मा मामियं कामयेतेतीच्छेत्, तस्यामर्थं निष्ठाय तया योनी प्रजनने प्येत्यर्थः । मुखेन मुखं सन्धायेत्यादेः सष्टोऽर्थः ॥ ९ ॥ अथ यामिच्छेन्न गर्भ ~ भवत । इयं भर्भिणी मा भूदिति १ । त्यर्थः । अभिप्राग्पापान्यत् । श्वासं गृहीत्वा विसृजेदित्यर्थः । | ॥ १ 1 ।।