पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति । भैमृशेदनु वा मन्त्रयेत, यन्मेऽव रेतः पृथिवीमस्कान्त धीरण्यसरत् यदप इदमहं तत आददे पुनर्मामैस्त्रिन्द्रियं ।

पुनर्भगः पुनररिनर्धिया यथास्थानं कल्पन्तामित्यनामिकाइ

दायान्तरेण स्तनौ चा ध्रुचौ वा निमृज्या(ज्या) ॥ ५ ॥ अथ यद्युदक आत्मानं परिपश्व् , तदभिमन्त्रयेत, ‘मयि ये यशो द्रत्रिर्षे सुकृत'मिति । श्रीईवा एष स्त्रीणाछ, यन्मलोद्भासाः । तस्मान्मलोद्वाससं यशरिः बहु वा इदं सुप्तस्य वा बाग्रतो या रेतः स्कन्दति । वैशब्दे । एतद्विद्यनिष्ठस्य बहु जाप्रस्त्रप्रयो: रेतः स्कन्देद्यदीत्यर्थः । तदभिर या मन्त्रयेत । तस्य रेतसोऽभिमर्शने वा अनुमन्त्रणं वा वक्ष्यमाणमन्त्र देत्यर्थः । यन्मेऽद्य रेतः पृथिवीमित्यादिर्मन्त्र एकः पुनर्मामैरिवर योऽनुमन्त्रणे । इत्यनामिकाङ्गुष्ठाभ्यामादाय - । अभिमती द इत्यनेन मन्त्रेणानामिकाङ्गुष्ठाभ्यां तद्रेतो गृहीत्वा, पुनमिति ध्ये आंमध्ये वा निर्धादित्यर्थः ॥ । ५ ॥ । अथ यद्युदक आत्मानं - यद्ययं विद्वानुदके आमप्रतिबिग्घी पर मयि तेज इति मन्त्रेणाभिमन्त्रयेतेत्यर्थः । श्रीर्ह वा एषा स्त्रीणाम् , यन्मलोद्वासाः। स्त्रीणां मध्ये या मरो ला, सा श्रीः उडैयर्थः । तस्मान्मलोद्वाससं यशस्विनीमभिक्रर येत । यशस्विनीम् । स्त्रीणामृतुप्राप्तिरेव यशः । ताशयशे । श्रोत्रेति । स्त्रीणामिति बहुखंचने मलोद्वासा इति एव चेनयनुरुथ एवं व्याख्या आ मलद्वा सस्र्व जियः संपदिल्यपि व्याख्येयं भबेत् । मलेट्स इति । मलबद्धसमा न संवदेते’ यत्रेव नात्र रजोदर्शनावस्थावि । । किंनु रजोदर्शनयोग्यम्नमात्रविवक्ष । तदभावे पुत्रोत्पादनम्नत तदु थ!Eत् --A. ---- कोल tि ने अकालः । तत्र त्रिश्रान्ते आप्लत । इह विव न