पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

है। स यावान् है वै वाजपेयेन यजमानस्य लोको भवति, ताव। जे भजति, य एवं विद्वानधोपहासं चरति; आस [स] स्त्रीण र ते। अथ य इदमविझ्नधोपहासं चरति, अस्य स्त्रियः १ ते ।। ३ ।। एतद्ध स वै तद् विद्वानुद्दालक आरुणिराह, एतद्ध स वै तद् जे अॅौद्गल्य आह, एतद्ध स वै तद् विद्वान् कुमारहारित आह वो मर्यो ब्राह्मणायना निरिन्द्रिया धिसुकृतोऽस्माल्लोकात् प्रयन्ति विदसोऽधोपहासं चरन्ती ति । श्री भुकै वृषणे समिद्धः अग्निः । तयोरग्निदृष्टरित्यर्थः । शिष्टं स्पः धान् है वै -- चरति । एवं वाजपेयसंपन्न विद्वान् अधोपहासं ति अनुतिष्ठति, तस्य बाजपेयेन यावान् लोक, तावान् लोको भवतीत्य - वृङ्क्ते। सः आसां लोणां सुकृतं वृङ्क्ते आवर्जयतीत्यर्थः । अ विद्वान् -- वृञ्जते । वाजपेयप्रकारानभिज्ञमय मुझ लिया एव त्यथः ॥ ३ ॥ एतद्ध स वै - आह । एतदभिज्ञ। उद्दल कादयः त्रयः वयः (ण आहुरित्यर्थः । बहवो मः -- चरन्ति । ये इदमविद्वांसः एत भज्ञाः अधोपहासं चरन्ति मिथुनर्माचरन्ति, ते मर्याः मरणध गायनाः ब्राणः अयनं येषां ते । – ब्र|लणजातिमात्रोपजीविन -- निरिन्द्रियाः निर्वर्याः ज्ञानकर्मबर्हीनाः विसुकृतः सुतर ५ बहुविधाः एवम्भूतसन्तः अम्माल्लोकान् प्रयतीत्यर्थः। इतिआहेति विय: ॥ तःस्थात्रियत्र शङ्करे पाङो व्याख्या चान्यथा। समझा 'दमनगरं १२. कण्डिश्च ते। अधपहसमिति अधःस्थस्येन्द्रियस्यापहमममित्यर्थकं सत् मैथुनमिति पर्थक


- -- Nallur Bhanumathi (सम्भाषणम्) ०८:४४, २१ जुलाई २०१७ (UTC) . – ५$.e.. --------