पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८-४, एषां भूतानां पृथिवी रसः, पृथिव्या आपोऽपामोषधय । में | पुष्पाणि, पुष्पाणां फलानि, फलनां पुरुषःपुरुषस्य रेतः । स ह प्रजापतिरीक्षाञ्चक्रे हन्सास्मै प्रतिष्ठां कल्पयामीति । स रि है। ताँ खुट्ऽध उपास्त । तसाद स्त्रियमध उपासते । स आवाणमाप्मन एध समुदपारयत् । तेनैनामभ्यसृजत् ॥ २ ॥ तस्या वेदिरुपस्थो लोमानि बर्हिधर्माधिषवणे समिद्धो मङ्घतर 1. मध्यतौ, शां. मा, आत्मनश्च पितुश्च लोक्यविशिष्टपुत्रोदकं कर्म वक् ब्राह्मणमरः वै भूतानां पृथिवी -- रेतः । अष्टोऽर्थः ॥ १ ॥ स वै प्रजापतिरीक्षाञ्चक्रे --~ अस्मै समे इत्यर्थः । अथ उपा स्यमधउसनं कृतवानित्यर्थः । तस्मात् स्रियमध उपासते । अथ । मिथुनीकरणस्य वाजपेयफलावाप्तये वजपेयसंपतिं दर्शयति स एतं ! [णमवमन एव समुदपारयत् । काठिन्यसामान्यात् ग्राश्च पुलिनमित्य नः पुलिी स्त्रीरयज्ञानं प्रति प्राप्तुं समुदपाय पूरितवान् । तेनैनाम व । तेन लिनेन एनां नियमभि संसर्ग कृतवानित्यर्थः ॥ २ ॥ तस्या वेदिरुपस्थो लोमानि - मुष्कौ । अधिषवणे चमें फलके । बर्मण्यधिषवणफलकदृष्टिः कर्तव्येत्यर्थः । मध्यतःस्थौ । एगं प्रणविषयेगासनेन मन्थर्मणा च ज्यैषणैgयादिकं महत्वं च स्वस्य स्वः मुकम्। अथ पितुरलायसेन पुत्रस्य भवतेशश्च वर्धते चतुर्थपणे । आमनस पितुश्च लोक्यस्वेति । अत्र गुणतशयविशिष्टत्रोशदध्यापारवि नंबध व्यापारः कुप्यन्ते । तथाविधऽ स पुत्रः स्नात्मनः खपिढ्ध लोक्यः = पादः भवति । अत उभयं अलि ठोक्यत्वेन विशिष्टस्य पुत्रस्योत्पादभ्रमिदं कर्मेति ।।