पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वमेतं नापुत्राय वाऽनन्तेवासिने । ब्रूयात् ॥ १२ ॥ चतुरौदुम्बरो भवति, औदुम्बरः क्षु। औदुम्भरधमस औदुम्बर। म्बर्यावुपमन्थन्यै । दश ग्राम्यानि धान्यानि भवन्ति, श्री लमाषा अणुप्रियङ्गवो गोधूमाश्च मधुराश्च खर्याश्च खगकुला पिषु दधनि मधुनि घृत उपसिञ्चति । आज्यस्य जुहोति ॥ १३ इति अष्टमाध्याये तृतीयं ब्राक्षणम् । तदेतत् (तमेतं?)नपुत्राय नानन्तेवासिने वा ब्रूयात् । परम्परया प्राप्तमेतत् कर्म पुत्रशिष्ययतिरिक्ते नोपदिशेदित्यर्थः ।। १२ चतुरौदुग्धरो भवतीत्युक्तम् । तदेवौदुम्बश्चतुर्विध्यं दर्शयति औदुर । दश ग्राम्याणि धान्यानीयुक्तन्येव गणयति श्रीहियवाः हुलाः कुङ्कथा इत्यर्थः । तान् पिषु दधनि मधु नि पञ्चयाज्यस्य जुहोति । दधिमधुघृतैरुपसिच्य पेषणं कृत्वा , आ यथे ॥ १३॥ ८-३ ।। + , यादवगम्यते । उपसलविद्यायां तु तत्र उपको सलोऽपि स कमलायनः । ये उद्दालकराइमल्क्यादयो न ; किं तु तद्धेतत् सस्यशमो आगलो गो पर्यायोक्षयोशव' इति एतदन्तेवासिपरम्परन्तनिविष्टः सस्यकमः परम् । तत्र ननुष्ठानं प्रदधे तंदुरूप ; किंतु ततोऽव्यवहितप्रानिसांपकप्रणोपासनवसाने । । मिव मन्थकर्माधिं प्राण संबन्धीति प्रागेवोकम् । अतः सर्वविषयमेतत् प्रशंसनम् । प्राणो व मन्थकर्माप्यन्तेऽनुष्ठेयमिति वs; स्वरसिद्ध पार्थक्यं वा । उभयोपदेशेनाभयसं वर्णनं तु भवत्येवेति । अत एवोक्तं भणदर्शनसमुञ्चयेन , ‘सप्राणदर्शनस्य स्याधिगमे द्वे तीर्थे अनुशयेते पुत्रश्चान्तेघसी ने' ति । हे तीर्थे इत्यस्य, 'ना तेवासिने वे' ति पुत्रान्तेवासिभत्रकीर्तनात् शिष्यः, श्रोत्रियः, मेधावी, धनदायी, विद्यय। विद्यादातेति षट्सु तीर्थेषु विद्यासंप्रदानभूतेषु ३ एवे:नुमते इत्यर्थः ! पेश(संदर्भ एतशंसवर्णनात् , “स्थाणवे भूयात्' इत्युकम् ; ; तु मन्यपि -ो । .

• •