पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  1. हैतमुदालक आरुणिबजसनेणय याज्ञवल्क्यायान्ते।

शेवच - अपि य एजें शुष्के स्थाणं निषिञ्चेन, जायेरन्छ। युः पलाशानीति । ७ ॥ एतमु दैत्र वाजसनेयो याज्ञवल्क्यो मधुऋण पैङ्ग्यान्नेवा प्रोवाच -- अपि य एनैं शुष्के स्थाणं निषिञ्चेत्, जायेछ युः पलाशानीति ।। ८ ।। एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागविचयेऽन्तेवासिन उक अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरन् शाखाःप्ररो शानीति ।। ९ ।। एतनु ईंच चूलो भागवितिजनकय आयस्थूणयान्नेसिन उ५ः -- अपि य एजें शुष्के स्थाणं निषि क्षेत्र, जायेरन् शाखाः, प्रले शनीति ॥ १० ॥ एतg हैव जानकिरायणः सस्य कामाय जायालयाने । चोच - अपि य एतें झुके थगौ निषिश्चे, जायेछार युः पलाशनीति ॥ ११ ॥ एतदु है सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्रोवाच में शुष्के स्थाणौ निषिबे , जायेछाखाः प्ररोहेयुः पलाशानीं है हैनमुदालक - उवोव।च । आरुणिः अरुणपुत्र उद्द ज्याय वाजसनेयशाखाध्यायिने याज्ञवल्याय तं वैतम् उक्तं कर्मानुष्ठानम् । अभ्यद्रध्युवाचेत्यर्थः । किं तदित्यत्राह य एनं – पलाशानीति । संस्कृतं मद्ये शुक्रे स्थाणौ यदि कश्चिन्निषिञ्चेत्, तस्य महायात् श (न् , पत्राणि च प्ररोहेयुरित्युक्तवानित्यर्थः ॥ ७ ॥ एतमु हैव – पलाशानीति। सर्वं पूर्ववत् । देवरातस्तस्य याज्ञवलपयः ? बसनेयस्वं यथमित्यश्र तदर्थंमाह वाजसनेयर