पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

tदनं पाचयिस्वा सर्पिष्मन्तमीयाताम्। ईश्वरौ जनयितवै ॥ १॥ अथ य इच्छेत् पुत्रो मे । पण्डितो विगीतः (विजिगीथ । तिङ्गमः शुश्रूषितां वाचं भाषिता जायेत सर्वान् वेदाननुत्र युरियादिति, मंसौदनं पाचयित्वा सर्पिष्मन्तमीयाताम्-- येतौं--औक्ष्णेन (औक्षेण) चाऽऽर्षभेण वा ॥ १८ ॥ अथाभिप्रातरेव स्थालीपाकावृताISऽयं 'चेष्टित्वा स्थाली घातं जुहोति, अग्नये स्वाहाऽनुमतये स्वाहा देवाय सवित्रे सत्यप्रस ति । हुन्वोद्धृत्य प्राभाति । प्राश्येतरस्याः प्रयच्छति । प्रक्षाल्थ ! त्रं पूरयित्वा तेनैनां निरभ्युक्षति, उत्तिष्ठातो विश्वावसोऽन्या थ सं जायां पत्या 'सहेति ॥ १९ ॥ 1. विजिगीथः मा. 2. वेष्टित्व, भा, 3. सृजेति. मा. == == • • • • • • • • •H + "| कविषये; वेदेऽनधिकारादिति द्रष्टव्यम् ॥ १७ ॥ अथ य इच्छेत् पुत्रो मे पण्डिनो 'विजिगीथः (विगीतः) गीथः (त्रिगीतःप्रसिद्धः । समितुिंगमः सभांगता। शुषितां रम मनीयार्थाम् । मांनियमार्थमाह औक्ष्णेन (क्षेण) वार्षभेण वे रेतसेचनसमर्थः पुङ्गव इत्यर्थः । १८ ॥ । अथामेप्रातरेव स्थालीपाकाधृताIsऽयं –- । अपरेद्युः प्रत पाकावृता थालीपाकविधिन/ आज्यं चेष्टि संस्कृय स्थालीपाकर स्था|पाकश्वपहय जुहोiत । चोरवदयअग्नये स्महेत्यादिस्वाहान्तै त्यर्थः । हुवोद्धृत्याथ स्त्री प्रक्षाति । अस्य इतरस्याः इतरस्यै = इतीत्यर्थः । एनां पलीम् , अतिष्ठेति मन्त्रेण लिः प्रोक्षयेदित्यर्थः । ( ॥ १९ ॥ 1. वगीत: क.