पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्य, पैसा नक्षत्रेण मन्थं संनीयजुहोति यावन्तो देवस्त्वयि जातवेद स्तिर्यश्च नन्ति पुरुषस्य कामान् । तेभ्योऽहं मगधेयं जुहोमि ते मा तुमास्सर्वैः कामैस्तर्पयन्तु स्वाहा ; या तिरश्री निपद्यतेऽहं विधरणी इति । तां वा घृतस्य धारया यजे सॅराधनीमहें स्वाहा ॥ य स्वाहा ; श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनय प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नं हुत्वा मन्थे सँस्रवमवनय हा प्रतिष्ठायै स्वाहेत्यनैौ हुत्वा मन्थे सँस्रवमवनयति । । । संपदे सुहृत्यनं हुत्वा मन्थे सँस्रवमवनयति । श्रोत्राय स्वाहs १ स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । मनसे स्थाइ प्र? त्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । रेतसे स्वाहेत्यग्नैौ हुत्वा भन्थे सँस्रवमवनयति । । स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । सोमाय स्वाहेत क्तपरिपाटयेत्यर्थः । ‘आवृन् परिपाटिनुक्रमः' इति ह्यमरः – पुंसा नक्षत्रेषु स्त्रीपुन्नपुंसकविभगो ज्योतिश्शास्त्रप्रसिद्धः । तत्र पु |म् । प्रशस्ते नक्षत्रे इति यावत् -- मन्थे सर्वेषधरसपिटें (विशिष्ट) से ते अग्निसमीपं नीत्वा, यात्रन्त इत्यादिवक्ष्यमाणैश्चतुर्भिर्मवैश्येन जुहं ॥१ ॥ इत्यग्ने हुन्ध। मन्थे संस्रत्रमवनयति । अतः पश्चात् स्थिते पटं सुबावलिप्तमायं निनयेदियर्थः । एवमनेऽपि । इतः परं प्राणाय स्वाहेत्यादिमन्त्रैर्दाभ्यां द्वाभ्यां द्वे द्वे आहुती स्य भन्थे निनयनम्, प्राणायस्वाहा -- प्रजात्यै स्वाहेत्यग्नौ | संस्रवमवनयति ॥ २ ॥ इतःपरं रेतसे स्वाहेत्यादिभिरेकैकामाहुतिं हुत्वा मन्थे संलवनिभयनम् -