पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८---३. स यः कामयेते महत् प्राप्नुयामिति, उदगयन आपूर्यमाणपः । हे द्वादशाहमुपसद्रती भूत्वौदुम्बरे कैंसे चभसे या सचैषधं फलः य, परिसमूय परिलिप्याग्निमुपसमाधाय परिस्तीर्णाऽऽवृताऽ एवं ज्ञानकर्मणोर्गतिरुक्ता । तत्र कर्मसाधनं वितं महत्त्वसNध्यमिति वि थभूतम्वाप्तये मन्थास्यं कर्मारभ्यते स यः कामयेत महत् प्रा |ति -- जुहोति । ‘अहं म्हन् स्या' मिति य आत्मनो महत् । H(यते), स उदगयने आपूर्यमाणपक्षस्य पूर्वपक्षस्य पुण्याहे कस्मिश्चि हम् उपमवती उसमु यत् प्रसिद्धं मृतं पयोमानुभक्षणाभकम्, ते भूवा, औदुग्धरे कंसे चमसे वा उडुपनिर्मिते कंसकारे चमसा त्रे सपधं फलानीति संभृत्य सौंषधिस नृहं फलानि च, अन्य संभरणीयम् तत् सर्वं संभूय, परिसमूचा परिलिप्याग्निषुषसम्। तीर्य- परिसमूहनपरिलेपने भूमिसंस्कारः - अग्निमुपसमाधाय स पुरतः संस्थाप्य दर्भः परिस्तीर्थ, आवृता आज्ये संस्कृत्य,--आ मन्थार्थं कर्म श्रेष्ठ 1णवेधनतरं संक्षयो ॐ छ। थे। इह ते विसरे ।

कामतेश्यदिना । बृहदारण्यकोपकमथायामद्यस्येव एतद्भस्यापि सविद्योपर

yयभावात् एतेषु मन्त्रांशी वरणादि मुपेक्ष अत्रिस्तरेथ भीषस इन ध्येयम् मन्थाओं कमीत | इदम ४ कर्म थ! शैत्ररथे| अत एव छदरिघ ३६ a!भनेय दनशखायां येऽश्रेष्ठ शसनमभनन्तरमेव मन्थकर्म शठःन पिह कथं इव । यवधानेन । प्रगोपमन प्रभाव पश्चाग्निहोत्रं यः मदिने पठितेति । एवं प्राणः , येष्ठः श्रेष्ठाय । त समुचिथ, अत्र, ज्येष्ठ थाह, श्रेष्ठ |22. । खहे' ति पृथॐ म अ ग पर इषष्ठनः इमे ऽधोद्देमद्धये। मत्र वै। ? समर्पितवसिष्ठवदिग्रहणेन होम वp६ते । तत्र वसिष्ठप्रतिष्ठदर्दन सहयैः। ज्ञप्तये, ‘वाचे शहै, वसिष्ठवें वहै 'येत्रसंगेल्ध, श्राणाथ वह बमिश्नर्थे । ...- .x; ; । रायरेल । अन्छ होम। :