पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। मन्थे सँस्रवमवनयति । भूः स्वाहेत्यग्नौ हुत्वा मन्थे सँ। |यति । भुवः स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । 'खः ख i। हुत्वा मन्थे सँस्रवमवनयति । भूभुवस्वः स्वाहेत्यग्नौ हुत्वा ः मवनयति । ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयाँ य स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । भूतय स्वाहेत्य । मन्थे सँस्रवमवनयति । भविष्यते स्वाहेत्यग्नौ हुत्वा र मवनयति । विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनय य स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । प्रजापतये स्वाहेत्य मन्थे सँस्रवमवनयति ॥ ३ ॥ अथैनमभिमृशति, भ्रमदसि ज्वलदसि पूर्णमसि प्रस्तनधर्मः १ मसि हिङ्कृतमसि हिंक्रियमाणमस्युझीथमसि उदीयमान तमसि प्रत्याश्रावितमस्य→ संदीप्तमसि विभुरसि प्रभूरस्पन तेरसि निधनमसि संवर्गेऽमीति ।। ४ ।। अथैनमुद्यच्छति, आर्मस्याभंहितेमहि स हि राजेशानोऽधिपति जेशनऽधिपतिं करोत्विति ॥ ५॥ 4. सुव, क, एवमुपर्यपि । } --- प्रजापतये स्त्रहत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ । ३ अथैनमभिमृशति । व:भमाणेन मन्त्रेणेति शेषः । अभिमर्शनमस्रमाः १सीत्यादिना ॥ ४ ॥ अथैनमुद्यच्छति । भक्षणार्थं वक्ष्यमाणमन्त्रेण मन्थं हस्तेनोद्गृहातीय वह आमंस्यामं हीति ॥ ५ ॥ उद्यच्छति आममिति । एवंरूपं मघवशेषः छन्दोग्ये, 'अझ की = मन्थः 'ति विहित । तन्मन्त्रार्थविमर्शश्च रैनैव श्रध्यः। तत्र, अमोनभस्यमा हेि ते । माध्यन्दिने, आमोस आर्म हि ते मयो' ति । अत्र आमंसीयादि । स nर्ष स्वीकें सप्रतम् , यदि संभवति । अत्र आमंसि, आभं ईं, ते, मह इति तब महि महत्त्वं यममंसि समन्तात् जानासि । वयं तु आमंहि ईषदेव जा शr ofटाई