पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ये यज्ञेन दानेन तपसा लोकान् जयन्ति, ते धूममभिसंभवति द्वात्रिं रात्रेरपक्षीयमाणपक्षम् अपक्षीयमाणपक्षान् यान् पमार ग' [ मा ]दित्य एति, मासेभ्यः पितृलोकं पितृलोकाचन्द्रम् । प्राप्यन्नं भवति । तत्रतत्र देवाः, यथा सोमं राजान मार्याय यस्येत्येवमेनाँस्तत्र भक्षयन्ति । 1. दक्षिण अदिरस्य ः म.; श. १ अथ ये यज्ञेन -- धूममभिसंभवन्ति । ये प्रत्यगामिनं ब्रह्मात्मकं (मशरीरकं ब्रह्म वा अनुपामीनाम्सन्तः यज्ञदानादिकर्मरतास्सते ले ति-~ते धूमं धूमाभिमानिनीं देवतां गच्छन्तीत्यर्थः । धूमाद्रात्रिम् । पे रात्र्यादिशब्द। ततदभिमन्यातिवाहिकदेवताप्र। । वयाच्या च पूर्ववत् । प्राप्याने भवन्ति । अन्नं भवन्ति तनयनम् आ3|नदैवनां भोग9ः त्यर्थः । तांस्तत्र देवा यथा सोमं राजानमप्यायस्त्रपक्षीयस्वेतं स्तत्र भक्षयन्ति । यथा मोमं राजानं यज्ञे स्वजः आध्यायस्य अपः भक्षयन्ति, एवमेनांस्तत्र देव भक्षयतयर्थः । आष्याधस्त्वषझोयसे। न ' पूतनं वःd' है थर। यथाभ। न आ सीधर भवतः 'इन तैतिर २.१) ६ । पश । : ; दरवर्हलोकमते तादृशलक्युतदेशे ३६ कि व्याध्यम | परः 322ः परावन्तः दष्टिदेशवन्त इति, परावतः पराः दूवाँ लंक पि दुरवर्जिन इतेि य' थापट्टनम नमभिभवतीति दिक् । तेषामिद न पुनरावृत्तिरिशिखान्तरेअ५ठे इहेतिपदम्, संग रस्म हेयतां प्रत्यक्ष अतिभोग्यमर्थमुपेक्ष्य अयन्तहेयर्ससाराधिगह न भधतीच्छथीनि प्रदर्शनार्थम् ।। इन इह कारपे नाऽऽर्तः, किन्तु कल्पान्तर इति व्य कथं , श्रुतिस्मृतिसूत्रसर्वविद्भट्टः आप्यायत्वपक्षीएवेति क्रियासमभिहर ३ अत्र वक्तव्यं छन् निविद्ययं परिष्करेऽस्माभिरुक्तमेघ । इ िमुखन । किञ्चिदुपायते । नि द् िस्थले क्रियासमभिहारप्रतीतिरनुभ६ि - अत ए , 'नित्यचोप्सथ'केति प!qन्यत इति वं नभीक्ष्ण्यरूपक्रियासमभिदन्यदि ' निकृष्टं शेवरे । एषं । २. --E.--- । ऽ । faणसममिरे --’ इति सत्रेण नि