पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मलोकेषु पराः परावन्तो' वसन्ति । तेषां न पुनरावृतिः ।। १ 1. पवत: आ मा. द्रमसो विथुनं तपुरुषोऽमनवः स एनान् ब्रह्म गमयती' ति वैद्युनस्थाः दतभ्यैव ब्रहगमयितृत्वश्रवणत् , “ बैद्युतेनैव ततस्तत्कृतेः " इति सूत्रित थुम् उपरि वैधृतेनामानवेनैवऽऽतिधाहिकेन विदुषाम जलपाते गमनम् अनुसराच वैद्युतादिति पदं प्रथमन्तसय व्याख्येयम् । ब्रह्मलोका दस्थपतिन्यायेन ब्रदैव लोको ब्रह्मलोक च इति । कर्मधारयस्यैव युक्ततया श्वे निश्चिते बहुवचनस्य, ‘अदितिः पाशान् ' इतिवदुपपत्ते: । षष्ठः पक्षेऽपि न दोषः । न चे भगवल्लोकस्यैकनया बहुवचनानुपपत्तिरिति वाच्यम् । ब्रह्मणः परिपूर्णस्य सर्वगतस्य सत्यसंकल्पस्य श्रुतिस्मृतीतिह।सपुराण! सुसारेण स्वेच्छापरिकल्पितस्वसाधारणप्रकृतलोकानभ्यसंभवे अनुपपत्स्यभाः ( सर्वम् , “परं जैमिनिर्मुख्यवान् " इति सूत्रभाष्ये स्पष्टम् । तेषु ब्रह्मलोकेषु पराः परावन्तो' वसन्ति । तेषु ब्रक्षलोकेषु तिशयानन्दैश्वर्यशालिनः परावन्तः' पश्यन्तः -- नlधवन्त इति यावत् मिन। सनाथाः तेननुगृहीतः तद्दतानि भोग्यभोगस्थानभोगोपकरणानि भुः न तत्रैघसते इत्यर्थः । तेषां न पुनराद्युतिः । तेषां न पुनर्वसंसा ६: १५ 1. परवतः . ग. मुचितमित्यर्थः । तथाच सूत्रकारः वैद्युतेनषेति निर्दिशन् ब्रह्म प्रापकम्यमन चे मनसादनन्यद्ध युद्धोधयिषतीति । तत सिहं वैद्युतप्म तमनवयोरैक्यस्य पञ्चमी न याधिक. निरूढवादिति । अत्र तृपनिषद्भाष्यक्षः, 'परम दयानसूक्तगतेन "दिग्देन 'सश्वम प्रथमार्थे ऽपि विवक्षिनऽस्तु । छन्दसि व्यत्यथो हि बहुलम् ’ इयाफलम्य, वैद्युतातु

  1. इत्यादि भाषितमित्यले धिरेण ।

सूत्रतत्वाच्चेति चश्चरः परमतस्थान् ग्रति चकर्थ हेतूदयमेवेभ्यशयेन । अरूण लोकनिनि षष्टविग्रहेऽःि अदितिः पाश्नांननिखनिवहो नासं i तबस्थतिमनुसृत्य यथाश्रुतर्क्षगेन निर्धाई दर्शथिम्, आशय परिहरनि न



+