पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वोढारो विद्युतोऽर्वाङ् नयति तु पुरुषो वैद्युतस्तेभ्य ऊर्च प्रमादान् मानसोऽस्मात्परमिति कथयन्युक्त मार्गमेतम् ॥“ लोके वरुणस्यधिकस्योपलक्षणवत् रैथुनमानसामेदान्वयेनाष्घर्थवर्णनं कर्यम् । यस्य भस्मा-मश्नावर्तात् परं मदमस्येधमथं वर्णनीय इति । श्रुतप्रकाशिक बाहक नां द्वादशसंख्यत्वमुकमर्चिराद्यधिकरणे । तस्मात् मानसस्येन वियुतोऽपि नामाः या परिगणनं युकम् । एवं तर्हि, “वैद्युतात् पुरुषोऽमानव ' इति पञ्चमी सेिति प्रश्नोऽनक्षिप्यते । ती चयितुकामैरित्र भगवद्भाष्यकारैर्वेदान्तसारे एपं सूतम् - , "चन्द्रमसो ऽमनवः स एनान्मेन गम्यती' प्ति श्रुतेः वैयुपुरुषात् परस्तात् स ए ते” ति । अत्र सूक्त वृतपुरुषात् परस्तात् स एवे' यत्र कुत्री पञ्चमी ति विविच्यताम् । ९ पप्रणेन श्रीभष्ये विद्युत्पुरुष इति भाषितत्यात् तत्पदं समस्सं षाऽस्त्; एव तपुरुषोऽमानव इति खण्डवाक्यमर्चिराद्यामिमनित्रिलक्षण बिद्युदमिमानीति पन दापनम्, अचिरादि देवतानां साक्षाद्रागमयितृषाभावेऽस्य परं कथं तदिति शप्तनुम्मे जपुरुष इत्यत्रेवेह विद्युङ्य इत्यर्थायोगात, नियन्तृपुरुष इत्यर्थे तशुरुष इति प्र या च समसमननीकृत्य, वैद्युत पुरुऽमानव' इति बृहदारण्यक इव, छान्दोमं मे पुरुषर्षदममानघस्य परमानरमृष्यस्नादिरूपविशेषपरमीिति स्वीकार्षम् । नवः स इति श्रवणात् स इति पूर्वं कविधूयरामर्शात् विद्युझेपः पुरुषोऽयममाभम इति | विद्युत्पुरुष ” इति भाष्यमुभद्यते । तत एवामानघस्य त्रिवृदभिमानित्यपदिश्व || ययं आत्रयारम्भे श्रुतावत्र स्थलन्तरेष्विघ, पूर्वबॉक्यसंलिप्तार्थकमिदं वाक्यमिति ज्ञापन मर्हति । शाङ्करीया तदित्यस्य तान् इस्थं च । तत इयर्थेन विशुद्गपादान तथा च दियुतो विद्युद्वोऽभानव एव गमयतीयर्थः । सर्वथा स इति विषुः । षभेदः { " वैद्युतेनैव ततस्तस्सृतेः" इति सूत्रेऽपि तत इति विधुस्सरं ध्याख्यातम् , वैद्युतेन नीयत इति । तच्छब्दस्य तदर्थवं कुतोऽब्रगभ्यते? तटिनऽथि बढण 5 अधिकरणान्तरस्थं व्यवहितचेनि ने तd: तत इयस्य तटप्रहवं युकमिव । नेति पदोकवैद्यन्परामरैव तदिति , वैद्युतेनैव वैद्युतात् परस्तादपि नीयत’

स्वस इत्यभिज्ञेयैघ सारेऽत्र 'बैद्युतपुरुषात् परो' दित्युकिः । एषः ‘

धुनौ तादेन तत इयर्थकेन विशुषपदानयनम्' इत्यशष्य श्रीभये,