पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्य आहुत्यै सोमो राजा संभवति ॥ ९ ॥ पर्जन्यो वा अग्नितैनम। तस्य संवत्सर एव समिन्, अभ्रा विद्युदर्चिरशनिङ्गराःहैदुभयो विस्फुलिङ्गाः । तस्मिन्नेतस्मिन सोमें राजानं जुह्वति । तस्या आहुत्यै वृष्टिः संभवतेि ॥ १० ॥ अयं वै लोकोऽग्निर्गतम। तस्य पृथिळ्षेत्र समिन् , अग्निः रर्चिश्चन्द्रमा अङ्गाराः, नक्षत्राणि विरफुलिङ्गाः । तस्मिन्नेतस्लिम वृटिं जुह्वति । तस्य आहुत्या अन्नू सं भवति । ११ ॥ सूत्रभाष्ये स्पष्टम् । न चेन्द्रियाणां धुलो कन्नौ भूनसुइभरूपाहुतिप्रश्नपे अमिति वाच्यम् - इन्दिराणामभावे नमूदभणां जीवें परिचय धूलेः । संभवन तस्मिन्नेतस्मिन्नग्नौ देवाश्च द्रां जुड़ती"ति देवशब्दितानामिन्द्रिय योक्तिर्न विद्यत इति द्रष्टव्यम् । तस्यै आहुत्यै । तस्य। आहुतेरित्यर्थ तस्यत्ययः छादसः । सोमो गव संभवति । देवभोग्यादिव्यदेहः गेत्यर्थः।। एवमुत्तरत्रापि समिद्मार्जुिन्नरत्रिर् लेननकथनेषु किञ्चित् सर्वं ब्रु तुम् ।। २ ।। पर्जन्यो वा अग्निर्नातम | वृद्धिमवर्तको देवः पर्जन्यः । तस्य संत्रः समित् । शरतदिग्रीष्मानैः संवमरावयवैरेव पर्जयाम्नेदीप्यमानयात् । । स्तनयिनुशध्दाः । विप्रकीर्णत्वानेकत्वसामान्यात् । तस्मिन्नेतस्मि स्सोमं राजानं जुह्वति । कर्मफलभोगावसाने अमृतमयदिव्यदेहो देवी देवशब्दवाच्यैरिन्द्रियैस्सह पर्जन्ये पततीत्यर्थः। शिष्टं स्पष्टम् ॥ १ ॥ अयं वै-समित् । अयं समुद्रपर्वमादियुक्तो लोकः अग्निः । पृथिव्यं त्। अप्रिथुमः। समिदाश्रिसवात धुस्यअमेरपि पृथिवीरुषसमिदाभिः ६: यम् । त्रिभिः । अर्चिःप्रकाशस्थ राज५धीनवत रात्रिरे स