पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरुषो व अग्मिगतम् । तस्य स्यात्तमेव समित् , प्राणो चैिश्चक्षुरङ्गाराः, श्रोतुं विस्फुलिङ्गाः । तस्मिन्नेतस्मिञ्जनैदेवा ति । तस्या आहुत्यै रेतः संभवति ।। १२ ।। योषा वा अग्निर्भातम्। तस्या उपथ एव समित्, लोमानि Yर्चिः, यदन्तः करोति तेऽङ्गाराः, अभिनन्दा विस्फुलिङ्गाः। तस्ि भजनं देवा रेसो जुह्वति । तस्या आहुत्यै पुरुषः संभवति । स जीवति यावज्जीवति । अथ यदा म्रियते (१३) अथैनर त । तस्याग्निरेवाग्निर्भवति । समित् समि। धूमो धूमोऽर्चिरर्चिर |ाराः, विस्फुलिङ्ग विस्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ 1. याचवति ( १३ ) अथ यदा. मा. व्यात्तमेव समित् । विवृतं मुखमेव समिदित्यर्थः । वागी कित्वसामान्यात् वागिन्द्रियमर्चिरित्यर्थः । अस्या आहुस्यै। अस्या अ । शिष्टं स्पष्टम् ॥ २ ।। योषा वा अग्निः । योषा स्त्र । योनिरर्चिः । वर्णसाम्यात् योनेरर्चि तः करोति, तेऽन्नगः । अतःकरणं नाम मिथुनीकरणम् । अभि’ लिङ्गाः। क्षुद्रत्वसाम्यत् । गुवम्, ‘‘यतिथ्यामाहुःय हुतायामापः पुरुष समुथय वदतीति प्रश्नस्योत्तरमुक्तम् । अभ्येषामपि प्रश्नानामुत वक्तुं प्रसन्नं संघदथति-स जीवति । सः मेण तरूपायाभहुनौ हुतायां पुरुषाकरो जातम्सन् जीवति । वि मेत्यत्राह - यावज्जीवति । यावदसि शरीरे स्थितिनिमितं कर्म वि त्यर्थः । अतः कस्यापि कालस्य न नियतिंरिति भावः । अथ । अथ तकर्मक्षये यस्मिन काले प्रियत इत्यर्थः। १३॥ अथैनमग्नये इ मरणानन्तरम् अग्नये अम्यर्थम् = अग्नौ होमय एनं मृनवृत्विजो हर ग्निरेवाप्तिः -- विस्फुलिङ्गा विस्फुलिङ्गः। अस्याः षष्ठया। आहुते = + E == E 0 . iii: । uिmb '