पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विचेतः पूर्वं न कसिंधन ब्राह्मण उवास । तां वई तुभ्यं वक्ष्या हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यतुमिति ।। ८ ॥ असौ वै लोकोऽग्निगतम । तस्याऽऽदित्य एव समित्, से हरचिंशिोऽङ्गारः, अवान्तरदिशो विस्फुलिङ्गवः । तस्मिन्नेतस्मि |ः श्रद्धां यः मा गणनीयाः । इये चैिवेतः पूर्वं न कसिश्चन आह्मण उव ३ विद्य। इतः पूर्वं कस्मिश्चिदपि ब्राह्मणे नशा न स्थितवती । तां यं वक्ष्यामि । तां तादृशं–ञ्जलगैरेरितःपूर्वमलप्रथां विद्यां तुभ्थं वक्ष्या । हि स्वैर्भ नृधन्तमर्हति प्रत्याख्यातुमिति । को वा निकृष्टं ययोऽहं भवामीस्येवं वदतं त्वां प्रत्याख्यातुमर्हति । अतो दुर्लभामपि । | वक्ष्यामीत्यर्थः ।। ८॥ तत्र, ‘वेस्थो ' यतिथ्यामाहुत्य हुतायमाषः पुरुषवाचो भूत्वा सत्र की गति प्रश्नस्य प्रतिवचनमाह असौ वै लोकेऽग्निः – संभवति । हे गौ } द्युलोक एवामिनः । तस्म आदित्य एव समित् । आदित्येन हि द्यु यते । रश्मये धूमः । आदित्यरश्मयो धूमः । आदित्यरूपसमिश्रभवस्त्र चैिः। प्रकशनस्यात् । दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्ग |मवाप्तरदिशाझ अहो पार्चिःप्रादुर्भावधीनाभिव्यक्तित्वेन अङ्गरसटि वे । तस्मिन्नेतसिनर्जी आदित्यादिलक्षणसमिदाद्युपेते अन देवाः ३ । श्रद्धां जुह्वति । ‘श्रद्धा वा आपः' इति श्रद्धाशब्देन आप उरयः धर्मभूतायाः श्रद्धायाः हैन्नध्यवासंभवात् । एतच, "प्रथमेऽश्रवणादिति व धृषपतेः " इति सूत्रभाष्ययोः स्पष्टम् । तत्रापि न जलमात्रम्, f। क्षमाणां सर्वेषामुपर्शी श्रद्ध|पदम् । एतच, “यमवतु भूयस्वा । ]. यावतिथ्याम् ग. आदित्य एवेति । एषु पञ्चनमप्रो नां मध्ये एॐकयपि यत् सर्वमर्मदे • •