पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वै गौतम तीर्थेनेच्छासा' इति । उपैम्यहं भवन्तमिति । व पूर्व उपयन्ति । स होपयनीत्थंघास ॥ ७ ॥ स होवाच, तथा नस्त्वं गौतम मापराधा' स्तत्र च पितामहा य 1. इच्छसी. भा. ४ , मभरायः मा। . छतीति भावः । एवमुक्तो राजा आइ १ वै गौतम तीर्थेनेच्छसा इ तम! स त्वं तीर्थेन न्यायेन शास्त्रविहितेन विद्यां मत्तः इच्छासै इच्छ । इत्युक्तो गौतमः प्राह उपैम्यहं भवन्तमिति । उपैमि उपगच्छ स्वेनाहं भवन्तमिति । वाचा है स्म वै पूर्वं उपयन्ति । वाच ह स्मैव किल पूर्वं त्रा रन् उपयन्त: न तु शिष्यवृत्योपगच्छन्ति । स होपायनीयव सः गौतमपि उपायनकीर्या शिष्यस्वेनपैमीयुपगमनकीर्तनभ स उषितवान् । नोपगमनशुश्रूषादिकं कृतत्रनिति भावः ॥ ७ ॥ स होवाच तथा नस्यं गौतम मापराधास्वं च पितामह या राजोवाच--हे गौतम ! तव च । पितामहाः यथा नः पूज्याःतथा ६ एव । स वै । गैौतम ! तथैनेच्छासै ’ इति चिवासाज्ञापनकृन्मद मिति तदाशयः । लोत्वव्यकये इच्छस्वेति छान्दसमनेपदादरम् । पूर्वे शते । ब्राह्मणा इयुपलक्षणम् । ब्रह्मणादिवर्णष्ठ पुत्रंथर्ववर्णः अवरक्षणन् न था? } अत: न उपगमननिषेधत् गौतमः उपशमनकीर्तनमात्रेण शुधं विनेष ॥व्यम् । तथा न इति वक्ष्ये शङ्करोतं तावत् - यथा तव पितामहः मम पित में न अर्हुः, तथा त्वमपि मयि स । यूझपेत्यर्थ। त्वं नो मा पराधः अस्मान् में भ। युषः = अस्मदीयोऽराधो न प्रहीतव्य इति । इदश्च तत्तस्पितामहानां न्तिरतोऽसिते अकथं स्यादिति वयमर्धन्तरमेघ वर्णितम् । एषा अपराध।। क्रियापदश्वेन कल्प्यम् । मापराध। इति खण्डवाक्यम् , तथा नस्त्वम्, यथ |ः' इति वाक्यस्य मध्ये निविष्टम | न इति षष्ठन्तम् । मपराघ इत्यस्य अर शिनि , अपराधा ने गणनीया इति ? सुगम एवार्थः । एवच तस्मिन् तपिताम