पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स होवच - प्रतिज्ञातो म एष वः। यां तु कुमारस्यान्ते वा थाः, तामेव मे ब्रूहीति ॥ ५ ॥ स होवाच, दैवेषु वै गौतमे' तद् वरेषु; मानुषाणां ब्रूहीति । स होवाचविज्ञायते हास्ति हिरण्यस्यापातं गोअश्वानां दा राणां परिधानस्य। मा न भवन् बहोरनन्तस्यापर्यन्तस्याभ्यवद 1. गौतम तत्. २ मा. स होवाच प्रतिज्ञातो म एष बरो -- मे नहीति । स हैं कः। वरो दीयत इति स्वया प्रतिज्ञातश्चेत् , यां वाचं मम कुमारस्य पे अभाषथाःतामेव वाचं मे ब्रूहि । तानेव प्रक्षान् मे ब्रूहीत्यर्थः । स होवच दैवेषु वै गौतमो तद्वरेषु मानुषाणां बृहीति । सः । । उरखधारणे । हे गौतम! यत् स्वं प्रार्थयसे, तद् दैवेषु वरेष्वेवा तस्मात् तेन प्रार्थनीयम् । मनुषणां थराणां मध्ये किञ्चित् वृणी(V)ष्वेति स होवाच विज्ञायते हास्ति -- दासीनां प्रवाः धानस्य । स होवाच गौतमः, तव हिरण्यस्य गोअश्वन -- ६ घा । गोः ' इति प्रकृतिभावः '~~ दसीनां प्रवाराणां प्रच्छदपट नाम् ६ लक्षणस्य परिधानस्य चपातं प्राप्तम् -- प्राप्तिरिति यावत् – मया ज्ञायते हि । तैर्मनुर्वैर्बिकैर्मम प्रयोजनं नास्तीत्यर्थः । मा न भ नन्तस्यार्थस्तस्याभ्यवदान्यो भूदिति । बहोः प्रभूतस्य अनर सफलस्य अपर्यस्तस्य पुत्रपौत्रगामिनः विद्ययद्रविणस्य नः अभि - भवान् अवदान्यः अदत। मा भूत् । सर्वेषां दाता भवनम्माकं कुत 1,प्रकृतिबद्यः कर विज्ञायते इस्तीति।‘ममाज्ञयैव तत् सर्वमिति त्वया ज्ञायत एवेति शङ्करे उ' व अपातं प्राप्तिः अपात्तमपादानं पृथक्करणमिथथं तु भवसमीपमगतेभ्यो थस्य ददातीति मया आथत एव । तादृशान्बस्पदर्थविषये इव अस्मिन्ननन्ते



..