पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स होवाच, तथा नस्त्रं तात जानीथा यथा यदहं किञ्चन । अहं तत्तुभ्यमघोचम्। 'प्रैहि तु तत्र प्रतीत्य ब्रह्मचर्यं धंस्याव इ नेव गच्छत्विति । स आजगाम गैौतमो यत्र प्रवहणस्य जैगलेरा | आसनमाहृत्योदकमाहारयाञ्चकार । अथ हास्मा अथै चकार । च वरं भगवते गौतमाय दद्म इति ॥ ४ ॥ नेहि, शां मा. 3. आस तस्मै, शां. आस स तस्मै. मा. 3, आइरयाश्च कर. स होवाच । पिता प्रत्युवाचेत्यर्थः । किमिति । तथा नस्त्रं थाः -– परस्याव इति । हे तात ! नः असान् स्वं तथा जानीथ अयम् ? ] यथा येन प्रकारेण अहं यत् किञ्च वेद, तत् सर्वं तुभ्यमहमवं । ततश्च, ‘मथा एते प्रश्न नघगताः ’ इति मया नोक्तः। अन आगच्छ । आवां तत्र राज्ञः समीपं प्रतीत्य गत्व विद्यार्थी बरयाय ? आह भवानेव गच्छत्विति । नाहं तस्य मुखे निरीक्षितुमुत्सहे इति भा Iजगाम गौतमो यत्र प्रचाहणस्य जैबलेशस । असा आस् अमित्यर्थः । तसा आमनमाहूगोदकमाहारयाञ्चकार । तस्मै गैa आसनं दवा पाद्यर्थमुदकं भृश्यैश"नायितवानित्यर्थः । अथ हासा ? र । । अस्मै गौतमायस्थं कृतवानित्यर्थः । तै होवाच, वरं 'भर माय दद् इति । ‘भगवते गौनमाथ गवादिलक्षणं वरं प्रयच्छाम मुक्तवानित्यर्थः ॥ ४ ॥ 1. इदमधिकं कः कोशे । 2. जैबलेरास । आसनमित्यर्थः ख. ग. B.६ , ख, ग, 4. भवते. क. तथानस्स्वमिति । अत्र तथा । यथेति पदद्या. अथोचभिनि यथा तथा ज येन, यदहं वेद, सर्व तुभ्यमवोचमित्येवकारं जानाधा इत्यर्थलाभात् भाष्ये -3- ---2---१-- - an – r:1!J{ आन । तै!