पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाहमत एकश्चन वेदेति होवाच ॥ २ ॥ अथैनं वसन्योपमन्त्रयाञ्चक्रे । अनादृत्य वसतिं कुमारः प्रदुद्र आजगाम पितरम् ; ) होवाचइति बाच किल नो भवान् पुरा। नवोचदिति । कथं सुमेध इति । पश्च मा प्रश्नान् राजन्यघन

ततो नैकश्चन वेदेति । कतमे त इति । ३ इति ह प्रतीकार

र ।। ३ ॥ एवं पृष्टं कुमर आह नाहमत एकश्चन वेद इति होवाच । मध्ये न कश्चिदपि प्रश्नं बेङ्गोयुक्तवानित्यर्थः ॥ २ ॥ अथैनं वसत्योपमन्त्रयाञ्चक्रे । अथ राज एनं श्वेतकेतुं वसस्या हे मनयत् । कुमारस्य वासं पार्थितवानित्यर्थः । अनाहृत्य तु तां वसतिं ङ तुः प्रदुद्राव रक्षसमीपात्रं निर्जगामेत्यर्थः । अथ स आजगाम पिर य च तं होवच । त्रिमिति । इति वात्र किल नो भवन् पुरा निधोचत् । पुरा समवर्तनकाले नः अस्मान् प्रति भवान् अनुशिष्ट न् इति नात्र किलाधोचत एवंरीत्या हि तदुक्तवानिति । एव सा |क्तः पिता अहि कथं सुमेध इति । ननुशिष्टोऽसीति शेषः । इतरोऽ । दर्शयति पश्च मा – नैकञ्चन वेदेति । राजन्यत्र । बभासः । संजन्यानां वधुः राजन्यबन्धुः | स्वयमागम्य एव यानां बन्धुरिति च व्यपदिशतीति प्रवाह गणो ] निधते । स पञ्च प्र ष्टवान् । तत्र हमेकमपि न वेझीति श्वेतकेतुराहेत्यर्थः । पिता पृ । त इति । प्रश्नः कीदृश इत्यर्थः । पुत्रस्तु इम इति ह प्रतीकान्युदाज " इत्येवं तत्पक्षानां प्रतीकानि एकदेशान् उदाजहार सुचितवानित्यर्थः। 1 , इदमधिकं क. कोशे । इतिवष किळ न इति । इतिशब्दः पूर्वं पित्रुणप्रकारानुवादार्थः । एवं रीतं पबन्धुकृतप्रश्नस्यापि त्र्युत्तरदानप्राभधवैकल्यबहरीन्येति हृद्गतम् । नः इति ङ चारि ओडीरेण । अत एव खाममात्रविषये पळ मा प्रक्षानिति एकवचननिवे



-- --


-



- .

. -- --A-