पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हि न ऋषेर्वचः श्रुतम्। हे सृती अशृणवं पितृणामहं देवानामुत मर्यानाम् । ताभ्यामिदं विश्वमेजस्समेति यदन्तरा पितरं मातरश्च ॥ इति । र्मिणां गन्तस्यदेशं पुनरावृत्तिप्रकारं देवयानपितृयाणपथव्यावर्तने ९ याप्राप्तरं च वेत्थेति पृष्ट, ‘वेत्थ यथा पञ्चम्यामाहुतयपः पुरुषवचसो ति पप्रच्छे " ति भाविनयादिहापि तावन्मात्रपर्यवसानं युक्तम् । अपि । चइश्रुतम्। अर्भिन् देवयानपितृयाणविषये ऋषेः मन्त्रकृतोऽपि च के श्रुतमित्यर्थः । कोऽयं मन्त्र इत्यत्राह दे सृती - मातरश्च । त्रे । अशृणवमहं शूनवानसि । के ते सृती ? पितृणां । देवानाव हे मथुणत्रम् अश्रौषमित्यर्थः। गतिद्वयं केषां गन्तृणामित्यत्राह मत्यन Iणां हि गतिद्वयम् । यद्वा देवपितृमनुष्याणां धूमाद्यर्चिरादिमार्गद्वयम र्थः। एजट् गच्छन् प्राणिजनं विषं समस्सं ताभ्यां सृतिभ्यां समे ? ब्रह्माण्डानगीतं लोकजातं समेति ; यन् मातरं पितरं चान्तरा । तच्च गच्छति = मातापितृशुभ्यं भगवल्लोकं च समेतीत्यर्थः । पितृ८ अण्डान्तर्वर्तिलोकं समेति । ऽतरेण पथा भगवल्लोकं समेतीत्यर्थः । म्, यत्र प्रकारभेदो जिज्ञास्यत इत्यत्र प्रमाणं दर्शयितुमाह अपि हि नः इति । (त । पितृणामुत देवनां सृती इत्यन्वयः पितृयणदेवयानरूपे इयर्थः। षष्ठघर समानरूपेणान्वयविवक्षया पक्षान्तरमाह यहूति | देवः पितरो मनुष्याः सर्वेऽपि मेन ऐश्वर्थमपवर्गव लभन्त इते भावः । ननु एजदिति गन्तृनिर्देश इदमिति तf यत्र नैं । कूर्म तु यदन्तरेयदि । तेन मुक्तिस्थानमत्रोकथा पितृयाणप्राट त् न्यूनतेति श€याम् , कर्म ब्रह्माण्डान्तर्गतं लोकयातमित्यध्याहृतम् । यदा पितृ जभाषस्य वक्ष्यमाणस्य यदन्तरा पितरं मातरश्चेतेि सर्वपरम् । मातापितृभ्यां |पडो एव ; न वर्गादिलोकेषु; नापि भगवतोके इति पितृलोकप्राप्यमषि, 'य मातरशे’त्यनेन सुवचम् । मातापित्रादिपचन्निप्रभवस्थ मातापित्रनपेक्षनाम जन्म | पितरं मातरद्धेयस्य, ' यः पिता पृथिवी माते ’स्येतदनुमुल द्यावापृथिः


, , } ,


FEEL :