पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४) वेत्थो यतिथ्यमाहुत्यं हुतायामापः पुरुषवाचो त्थाय बदन्ती ३ इति । नेति हैमेव च । (५) वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा, यत् । यानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं च । पुनः पृच्छति वेस्थो यतिध्यामाहुत्यां हुतायामापः पुरुषः चा समुत्थाय बदन्तीति । यावतां पूरणी यतिथी' । ‘तस्य पूरणे जटि, ‘गेरिथ्क्' इति इथुगमः । यावत्संख्याकायामाहुत्यां हुतायामाप । इति व. यासां ताः पुरुषवाचः पुरुषशब्दवाच्यः भूत्वा - पुरुष गता भूत्वा समुत्थाय वदन्ति अभिलपनं कुर्वन्त आसते, तद्भस्थ किमिर हैवोवाच। पूर्ववत् । पुनः पृच्छनि वेत्थो देवयानस्य व पथः प्रतिपदं पितृयाणस्य आनरस्य वा। पितृयाणस्य वा पथः प्रतिपदं किं वेत्थ । प्रतिपद्यतेऽनेनेति प्र

  • पञ्च । तदेव सर्पयति यत् कृत्वा देवयानं वा पन्थानं प्रतिष

याणं वा । यत् कृत्वा यदुपक्रयेत्यर्थः । शिष्टं स्पष्टम् । देवयान आवर्तककारप्रश्नोऽयमिति द्रष्टव्यम् । भाष्ये छन्दोमपवाग्निविधप्रक्षानुक्र . यावतिथी मूलेऽत्र , ख. गः थतिथी । तस्य प्रणे ती नियुगागमः क. तिथ्यामिति पाठ एव प्रसिः तदपि यावतिथ्यामि/ि पाठवदेवार्थं प्राश्वः। पुरुषः लीयेतावत एष पर्थनच, भूत्वा समुत्थाय वदन्तीत्यधिककथनं, ‘पुरुषस्य धाम् झरीया पुरुषभावस्य विज्ञानार्थवलाभः परमे फलमिति वचनाय । यथोपरि, ये ते । ते लोझान प्रयुथाथिनः' इति कथनम् । प्रतिपदमित्यस्य प्रथमार्थथप्रसिद्ध ( प्रथमं पवैयर्थ उकः । में तु प्रथःपर्वमात्रविषयकः प्रश्नः । किन्तु मार्गद्वयगतसई विषयक ! उपरि प्रथम खंडैलक्षण्यमात्रम्यतरसंदर्भ कथनाभावात् । अभ्र, यत् । प्रयोगबार स्यात् यत् अनुष्ठाय ततन्मानं प्रतिपद्यन्ते, स उपायः प्रतिपदमित्यनेन शिव यथाशकरम्। परन्तु यदिग्नि नपुंसकप्रयोगlत् प्रतिपद्यते अनेनेति प्रतिपय