पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रोत्रै होचक्राम । तत् संवत्सरं प्रेष्यागत्योवाचफथमः । जीवितुमिति । ते होचुर्यथा बधिरा अमृष्यन्तरश्रोत्रेण, प्राण न, बदन्तो वाच, ५श्यन्तश्चक्षुषा, विद्वाँसो मनसा, प्रजाय – एवमजीविष्मेति । प्रविवेश है श्रोत्रम् ॥ १० ॥ मनो होचक्राम । तत् संवत्सरं प्रोऽथागत्योवाचकथमशकत । तुमिति । ते होचुर्यथा मुग्धा अविद्वांसो मनसा, श्राणन्तः प्रा जो बाचा, पश्यन्तश्चक्षुष भृग्धन्तश्रोत्रेण, प्रजायमाना रेतसा जीविष्मेति । प्रविवेश हैं मनः ।। ११ ।। रेतो होचक्राम । तत् संवत्सरं प्रोष्यागत्योवाच #थमशकत । 'तुमिति । ते होचुर्यथा क्लीव! अप्रजायमान रेतसा, प्राणन्तः प्र को बाचा, पश्यन्तश्चक्षुषा, गृधन्तश्श्रोत्रेण, विद्वाँसो मनसा विष्मेति । प्रविवेश है रेतः ॥ १२ ॥ अथ है प्राण उस्क्रमिष्यन्, यथा महसुइयः सैन्धवः पइद न संयूहे , एवें हैवेमान् प्राणान् संबघंहीं । ते होचुः वा । मीर्न वै शक्ष्यामस्वदृते जीवितुमिति । तस्यो मे बलिं कुरुते से ।। १३ ।। 1. पट्टीश. मा. अथ ह प्राण उन्क्रमिष्यन् यथा महासुहयस्सैन्धवः पट्टीशशङ्कन है । अथ मुख्यप्राणः उक्तमिष्यन् सन यथा लाक्र भवन् सुहयः श सैन्धवः सिन्धुदेशप्रभवः परीक्षणयाश्वारोहारूढः षड़ीशशङ्कून् rश्च ते शङ्कवध -- पादबन्धनशङ्कम् संचूहे उरखने , ए@ सर्वान् प्राणान वागर्दन संबबर्ह उचखानउतवानवान् । ते होचुर्मा र्भ जीवितुमिति । ते ह प्राण अगय, हे भगवन् पूजार्ह ! मुख्यप्रण तमी: उक्क्रमणं मा कार्षीः। वां विन। वयं जीवितुं न शक्ष्याम इति होचुः च तस्य से अलिं कति । तस्य मे श्रेष्ठस्थ थथे बलिं करून